पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्तृत्वाध्यासोपपत्तिः अथ कर्तृत्वाध्यासोपपत्तिः, ननु–कर्तुत्वं यद्यनात्मधर्मः स्यात् कथमात्मनि भासेत १ न च – जपाकुसुमस्थं लौहित्यं स्फटिक इवान्तःकरणगतं कर्तृ- त्वमात्मन्यध्यस्यते, न तु तात्त्विकम् ; निर्विकारत्वश्रुतिविरो- धात्, सुषुप्तौ बुद्धयभावेऽकर्तृत्वदर्शनाच्चेति – वाच्यम्; एवं हि 'रक्तं कुसुम 'मितिवत् कदाचिन्मनः कर्त्रिति प्रत्यक्षप्रमा ‘लोहितः स्फटिक' इतिवत् चैतन्यं कर्त्रिति भ्रमश्च स्यादिति- चेन्न; कर्तृत्वविशिष्टान्तःकरणस्य चैतन्यात्मनाभ्यासेन न तथा प्रतीतिः । कुसुमस्य तु स्फटिकात्मना नाध्यास इति वैषम्यात् । न च - अधिष्ठानात्मनानध्यस्तजपाकुसुमस्थानीयमुपाधिं विना भीषणत्वादियुक्तसर्पस्य रज्वात्मनेव कर्तृत्वादियुक्तबुद्धेविदा- त्मनाध्यासे रज्जौ भीषणत्वान्तरस्येवात्मनि कर्तृत्वान्तरस्यान- ध्यासेन सोपाधिकत्वं न स्यादिति – वाच्यम्; आत्मनि कर्तृ- त्वान्तरस्यैवाध्यासात् । न च तर्हि कर्तृत्वद्वयस्य विविच्यप्र- तीतिः स्यात्; आत्मान्तःकरण योरैक्या ध्यासात् । रज्जुसर्पा- । दावध्यस्यमानक्रूरत्वादिविशिष्टसर्पापेक्षया अधिकसत्ताकस्य सर्पा- न्तरस्य संभवेन नायमुपाधिः, अतो निरुपाधिकत्वम् । अत्र त्वध्यस्यमानान्तःकरणापेक्षया कर्तृत्वादिधर्मविशिष्टमन्यदधिक- सत्ताकं नास्त्येवेत्यन्तःकरणमत्रोपाधिरिति न सोपाधिकत्वानुप- पत्तिः । न चैवमपि – मनो न स्फुरणम्, किंतु स्फुरतीति परिच्छेदः] 79 अथ कर्तृत्वाध्यासोपपत्तिः, विरोधादिति । धर्मधर्मिणोस्तादात्म्येन धर्मोत्पत्त्या धर्मिणोऽ- प्युत्पत्तिः, धर्मस्य मिथ्यात्वे तु न तथा ; तादात्म्यस्यापि मिथ्यात्वादिति