पृष्ठम्:2015.281062.The-Manushyalaya.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः भूपादिवर्णनियमेन मोदगाया- मोपेतमध्यचतुरश्रमहीतले तु । कर्णाध्वना निऋतिमा को मूल शैवानलाग्रभवसूत्रयुगं हि रुजुः ॥ १० ॥ सूत्रस्य राज्योरपि वाला हीनायतिप्राङ्गणतचतुःशालागारतो भवन्ति दोषाः ॥ प्रागादि क्रमशः स्याद् वैवफलं प्रतिवियोगकुष्ठरुजौ । रियुपीडात्मजघनहान्यनिलरुजः स्वकुलमान्यहान्यायाः ||१२|| क्षेत्रस्यैशादिखण्डे नवकृतिपद सम्वास्त्वष्ठे- प्वेकस्याकशतः स्याद् विततिरिह महासूत्ररज्ज्वोः प्रसिद्धा तत्तदिग्वर्गकोष्ठैर्विहितशतपदेष्वेककोष्ठे सभागो विस्तारं सूत्ररज्ज्वोरहिकृतिपदमिन्नेष्वथैकाष्टिमागः ॥ १३ ॥ समस्तगेहीद्वारादिसध्यस्थितस्त्रवेधः । मिथः समस्तेष्वपि वर्जनीयो रज्ज्वोध कोणालयकर्णयोध ॥ वीथीविस्तृतिकल्पनासु बहुधा दण्डो भवेन्मेदिनी- विस्ताराद् गृहकर्तपूरुषसमोत्सेघोऽत्र तालो मतः । तालैस्तैर्देशनन्दवारणभितण्डस्त्रिया ते त द्वीथीविस्तृतिमेकतो वितनुयाद् यद्यस्ति भूविस्तृतिः ॥१५॥ नन्दुहन्छपुढेन वा वृतितैया बाह्यादिमण्यान्तिमा वीथ्यः स्युः परितः पिशाचदिविषद्विचाघिभूइण्डिनाम् ।