पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<गर्भावतन्मध्ययः] स्त्यायुर्वेदः । ४३६ भववायुबलोद्रेकाद्रवेयुर्जवसंपदः ॥ मनसस्तऋणानां च पित्तप्रकृतिसवयोः ।। ९३ ॥ समुद्रेकाद्भवेन्मेधा स्वष्टाङ्गा बुद्धिरेव च ॥ अन्वयैतानगम्भीरपस्पर्धात्पर्थवेदिता ॥ ९४ ॥ भद्रमन्दयुगत्वं च तथा च प्रकृतित्रयम् । सर्वं जातिविभागेन प्रकृतौ च प्रवक्ष्यते ॥ १९५ ॥ भक्ष्यं भोज्यं च पेयं च वथा लेखं च हस्तिनी ॥ अभीक्ष्णं यसमादत्ते सेवते चापि गर्भिणी ॥ ९६ ॥ दौहृदं तं विजानीयात्त चैवास्यै प्रदापयेत् । अनुकूठे भवेद्भं मातुस्तत्रोदरे रसान् ।। ९७ ॥ एवमेके व्यवस्यन्ति मुनयो गर्भसंभवम् । इति गर्भसमुत्पत्तिर्मुद्धिभेदः प्रवक्ष्यते ॥ ९८ ॥ कुद्धो भीतः प्रहृष्टो वा दुर्बलो बलवानपि । शब्दैश्च जलंदादीनां वने वित्रासितो भृशम् ॥ ९९ ॥ यादृशं भावमाश्रित्य गजो गर्भ निषिञ्चति । यादृशो धेनुकां याति जनयेत्तादृशं सुतम् ॥ ४०० ॥ प्रकृतिः प्रकृतिज्ञाने बॅक्ष्यते ते त्रिधर्मिका । तमःसत्त्वरजोयुक्ता या च दोष समाश्रया ॥ १ ॥ शुक्रशोणितयोर्गर्भ गर्भनाशविचेष्टितम् । दन्तिनां मानुपैस्तैल्यो दोषो दूष्येन्द्रियाणि च ॥ २ ॥ व्याधयश्च भवन्येषां प्रपशस्तुल्यलक्षणाः ।। मानुय साम्पतश्चैव विशषः प्रकृतेस्तथा ।। ३ ।। चेतना च मनो बुद्धिराकृतिश्च स्वभावतः । आरोग्यं दौहदं चापि साम्यजान्यायुरेव च ॥ ४ ॥ विज्ञानमिन्द्रियस्थानं सुखदुःखे प्रियाप्रिये । समो रजश्च सत्त्वं च गर्भस्पाSSपिजमिष्यते ॥ ४०५ ॥ क्षुत्पिपासासहिण्णुत्वं तृप्तिश्चैव तु र्हस्वजाः । श्रोत्रं शब्दश्च मूर्तिश्च ववेकश्चैव खानि च ॥ ६ ॥ १ क. °गे च प्र° । २ क. 'माधत्ते। ३ क. °त्पत्तिबुद्धि° । ४ क. वक्ष्येते ते त्रिधामिके । त° । १ क. 'योन्म ग° । १ क. °स्तुल्या दोषा दू° । ७ क. विशेषाः । • क. सप्तजाः ।