पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१४ ' पालकाप्यर्द्धनिविरचितो- चारुमने तनुगात्रापरनखस्तमुग्रीवस्तथैव च । दीर्घजिह्माविषाणश्च दीर्घगात्रस्तथा च यः ॥ १८ ॥ स ह स्वहस्रहस्तास्पबालबालधिपुष्करः ॥ हस्वाल्पमस्तकश्चैव हस्वरोमाऽणुमेहनः ॥ १९ ॥ निस्रष्टकनिर्माणकलांसंसगदान्सरः । भस्तधरोमकर्णत्वक्पुरस्ताश्चापि संनतः ॥ १६१ ॥ करालो छुतकर्णश्च जलैकावर्णसमभः ॥ स्थूलकृष्टावकूटैश्च संयुतः सर्वसंधिभिः ॥ ६१ ॥ उनद्धनाभिरन्धश्च निभांसाठीव्यपिण्डकः । स्थूो निमीलिताक्षश्च कुञ्जवंशश्च वारणः ॥ ६२ ॥ उचश्चयेत्पपाश्चैश्च तथा चाप्यल्पपेचकः ॥ श्रीवया चाप्यपेतोऽसावुचैर्वचषचद्वयः ॥ ६३ ॥ एतद्वनगजस्यास्य शरीरं लक्षणं भवेत् ॥ वनस्थस्यैव वक्ष्यामि तस्य सत्वाश्रयं पुनः ॥ ६४ ॥ निपाने गोचरस्थाने शय्यायां चाप्यनिर्युतः । पादिभयशी च नित्यमेवानवस्थितः ॥ १६५ ॥ इत्युक्तं वेनवासस्य चर्यामपि तु वक्ष्यते ॥ सवस्य लक्षणं *स्य निश्चयेन विनिश्चितम् ॥ ६६ ॥ चयं वनमनुचरत्रि पिनष्टि करं भुवि । हस्तश्रवणलाङ्गलो दीर्घ विश्रमते क्रमैः ॥ ६७ ॥ भिश्रमूत्रपुरीषः समुद्विग्नः संप्रधावति ॥ पुनः पुनश्च विनदन्स्थाने हस्तं विनिक्षिपेत् ॥ ६८ ॥ समुत्रम्य शिरो याति यूथान्तं चोपवेशते ॥ चयं निर्गन्तुकामस्य द्वारमेषप्य तिष्ठति ॥ ६९ ॥ कर्मण्युत्तानवेदी तु चण्डो ट्रैर्विनपश्च यः ॥ शोकाकुष्पसोडुश्च दुर्मना गुरुमक्षिकः ॥ १७० ॥ बाशी बहुरूपश्चेद्विशलो विषमाशनः ॥ 'रंभसो दुर्भगश्चैव यन्तपातेषु चाक्षमः ॥ ७१ ॥ १ क. ‘समगादान्तुरः। २ क. संवृतः । ३ क. स्थूल्कृष्णोविकृ° । ४ क. निर्मिलि°। १ क. ‘प्यवपा°? क. वनसंस्थस्य । ७ क. त्वस्य । ८ ख. विक्रमते । ९ क, प्रप्यवति” । १० क. ङखिनीयश्च । ११ क, नभसो ।