पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ ग्रवक्रान्त्यध्यायः] इस्यायुर्वेदः। ४११ रजो न स्रवते यास तिर्यग्योनिस्सभावंतः ॥ अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ॥ ६१ ॥ उत्पत्रपुष्पा विनेया कामलीलाविचेष्टितैः । समुत्पआर्तवा राजगृहुँम्नातेति तां विदुः ॥ ६२ ॥ अहानि द्वादश भवेतुस्तस्या नराधिप । तत्र रात्रौ दिवा वाऽपि स्वभावाच्च प्रजापते ॥ ६३ ॥ अतुकाले तु संप्राप्ते धेनुकां प्लवते गजः ॥ कल्पः कल्प महीपाल मुदितो मुदितामपि ॥ ६४ ॥ ततः पुरुषकारे तु निवृत्ते तस्य दन्तिनः । तच्छूनं भजते योनिमच्युतं तप मेद्दनात् ॥ ६५ ॥ योन्या सुखं प्रविष्टं तु गर्भाशयमवाप्य च ॥ ततः संयुज्यते तत्र रक्तेन सह पार्थिव ॥ ६६ ॥ योनिं रुधिरसंघष्टां यदा शुकं प्रपद्यते । शुक्रशोणितसंयोगात्कललं संभवेत्ततः ॥ ६७ ॥ जीवः संक्रमति ततो गर्भमित्येष निश्चयः । लंब्धबीजा ततो मुक्ता महर्षेण श्रमेण च ॥ ६८ ॥ हैस्तिनी दन्तिनं दृष्ट्वा शनैर्विष्टभ्य गच्छति ॥ विनमस्याकम्पयति यथोक्ते कर्णचूलिके ॥ ६९ ॥ कण्डूयते तथा देहं तरुमाश्रित्य सर्वतः॥ अवगाहं च पी च शीत छायां च सेवते ॥ ७० ॥ गच्छन्तमुपसर्पन्तं द्वेष्टि चैव मतङ्गजम् ॥ लिभैरेतैर्विजानीयाज्जातगर्भा तु हस्तिनीम् ॥ ७१ ॥ -:-:-- अतःपरं प्रवक्ष्यामि गर्भिण्या लक्षणं दृप । कषायमधुरा।रा द्विरदं द्वेष्टि भावतः ॥ ७२ ॥ संजातगर्भा प्रथमे मासे भवति इस्तिनी । मृदुवर्तृम्भणपरा द्वितीये कठलोद्वहत् ॥ ७३ ॥ योन्या प्रभूतोकया तृतीये मासि वारणी ॥ करेणुरेलसा च स्यान्मृदुशीतभिनन्दिनी ॥ ७४ ॥ १ क. तुकालमपि शृणु॥ अ°।२ क. संयुध्यते । ३ क. संक्रामति ततो गर्भमित्येष 'निश्चयः कृतः । ४ क. दग्धबीजं ततो मुक्त्वा प्र°।१ क. सर्वशः।१ क. मलाया. स्या