पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ पालकाप्यमुनिविरचितो - [ ३ शर्यस्थाने तत्र श्लोकः -- शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्युतम् । शत्रुकर्म प्रयुञ्जानो नाऽऽबाधं प्राप्नुयाद्विषक् ॥ काल इति ख्यातः । यस्मारनेदनस्वेदनानुवासननस्तकर्मपीडनमधमनधूप नाभ्यङ्गपरिषेकावगाहतर्पणानिशम्रक्षाकर्मभक्ष्यभोज्यपेयलेशाद्याः क्रिया मयु ज्यन्ते । वातादीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु धातुवद्वर्णा भवन्ति, अप्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुजीतेति । तदे तच्छरीरं पुनद्वधाऽवतिष्ठते कल्पम्, अकल्पं च । तत्र कल्पशरीरं समदोषधातुः। प्रशमनैरिन्द्रियैरिन्द्रियार्थान्यनवबुध्यते । समाप्तिरुत्थानोपवेशनमचारादिषु न दीनचेष्ठःमुखोच्छै(सनिमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिपचारेषु प्रकृतिस्थः कल्पशरीरो भवति । विपरीतमकल्पशरीरं विद्यात् । काल इति ख्याध्यातुरपो रप्यवस्था यस्मात्स्नेहनस्वेदनौत्थापनानुवासननस्पपीडनधूपनप्रधमनाभ्यङ्गपरि षेकावगाहतर्पणाभिशखरकर्मभक्ष्यभोज्यपेयलेट्सद्यः क्रियाः प्रयुज्यन्ते वाता नामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु समः। तस्मात्कालं परीक्ष्य क्रियापथं प्रयुञ्जीत । स च हेमन्तशिशिरवसन्त ग्रीष्मप्रावृट्शरदाख्याः षड्तवः कालः । स एव पुनविधा विभज्यते शीतोष्णसाधारणलक्षणः ॥ तत्र हेमन्ते शिशिरे च समागतवीर्यो भवेन्योषधयः । प्रयो(श) मथुरा मधुरविपाकाः समागतवीर्यस्यात् । तेन तदा पित्तस्य वायोस्तनुत्वमः भिनिर्वर्तते । श्लेष्मणः प्रबलता भवति । दिवास्वप्नाजीर्णादिभिश्च वसन्ते श्लेष्मा प्रकोपमापद्यते संनिरुद्धमार्गप्रचरः॥ ग्रीष्मे चैौषध्यो दिवसकरकराभिहतशरीरा निःसृतवीप भवन्ति । तदा वपुः प्रबलीभवति । श्लेष्मणः क्षपः ॥ प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्व भूयो भूयः प्रकोपमुपगः च्छति । वर्षास्वौषध्यो भवपसमागतवीर्याःन पीथमगुणयुक्ता,न शिशिर गुणोपगताः । ततोऽस्मिकृतौ विशेषेण पित्त मुपचीयते, श्लेष्मणश्च क्षपो भवति । भूयश्च शरदि दिवसकरकराभिहतानां पिचप्रबलत भवस्पीणविभिरुपान् जैनैः। असमागतवीर्यत्वं द्वयम्लभूयिष्ठत्वमोषधीनाम् । ततः पित्तबाहुरूपा द्वातश्लेष्मणोः क्षयो भवति । त १ ख , व्याख्यातः । २ क. ‘वतन्य° । ३ क. वायुर्बली° । १ क 'वाश्चात्य ।