पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ पालकाप्यमुनिविरचितो [ ३ शल्यस्थाने~ आयुरपि क्रियापथेषु परीक्ष्पम् । तत्राऽऽयुर्नामासनसंधिबन्धनो रोमेशापत च्छविर्दीर्घरोमेशार्थो महाविदुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदु दीर्घकुञ्चितन्निग्धकेशो युग्मीकरोमा पृथ्वापत मुखो महाश्रीवो धनुष्परिणत वंशः खनिजान्तविषाणो दीर्घाङ्गलिकरो व्यूढोरस्को मृदुदीर्घवालोऽवरुबजघ नापर जुहृत्त गात्रः सुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो वपूजविद्वन्तरम स्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ट्रः सुपचितैसो नित्य मास्फोटनादिकर्णः स्निग्धस्फटिकार्धचन्द्रपरिपूर्णाविंशतिनस्खः सुगतिः पुरु स्तादुदग्र इस्पेतान्यायुष्मतो लक्षणानि व्याख्यातानि । तत्र लकाः सहस्त्रेष्वपि नागानां कश्चिदेतैः समन्वितः। समस्तलिङ्गो न गजो भवतीति विनिश्चयः । त्रीणि षट् सप्त पश्चाष्टौ लिङ्गान्येतानि पस्य तु । आयुः स लभते दीर्घमिति मे निश्चिता मतिः । त्रीणि यस्य तु लिङ्गानि दृश्पन्ते मनुजाधिप । तृतीयां वा चतुर्थी वा दशां संप्राप्य नश्यति । पश्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद ॥ स दश पञ्चमीं प्राप्य षष्ठ वाऽपि विनश्यति । पढेव यस्य लिङ्गानि दृइपन्ते नृपसत्तम । सप्तमीं तु दश प्राप्य सोऽष्टमीं वा विनश्यति । सप्त यस्य तु लिङ्गानि ३पन्ते मनुजाधिप । नवमीं दशमीं वाऽपि दशां प्राप्य विनश्यति । अष्टौ यस्य तु लिङ्गानि दृश्यन्ते शाश्ननिश्चयात् ॥ एकादशीं दशां प्राप्य द्वादशीं वऽपि नश्यति । बलमपि नागान क्रियापथेषु विलेपम् । (क्रियया प्रविचारेषु नागानां द्विविधं बङ) धीरास्वाचक्षते प्रपोगिकम्, वैरपरामशकं च । तत्र प्रायोगिकं नाम दशयोजनाद्यध्यगमने च तत्परीक्ष्यते । वैरपरामकिमपि चतुर्हस्तनिख ताष्टस्तोत्रचतुष्परचरणादिस्तम्भप्रमर्देन लक्ष्पम् । तत्र स्रशरीरात्पशरीर रपोर्बलपरीक्षा पिपीलिकाभारहरणेन व्याख्याता । पिपीलिका रुपशरीराऽपि

  • पद्यगन्धीदम् ।

१ क. 'साय° । २ क. ०मशेर्यो। ३ ख. 'तांशो नि° । ४ क. रिचयप°।