पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वादशोपक्रपाध्यायः ] हस्त्यायुर्वेदः २८९ भेदस्त्वेत एव निवृत्ताः-श्लेष्मप्रकोपारुरुधेत स्तनकचह्न षपोछेद प्रसेका भक्तच्छन्दाभिषण्णाविपाकारोचकझमिकोष्ठकण्डूवैवण्र्यानि क्षपश्चेति । पित्तप्र कोपारिपत्तरोगमृदुशीताभिलाषभितापहमदमूछोंच्यासा भवन्ति । एत एव शोणितप्रकोपेऽपि भवेयू रोगाः । घातादुदावर्तानाहशूलदन्तग्रहपार्श्वपृष्ठोदरक टीमीवाशिरोग्रह शिराध्मानस्नायुपीडनानि चेति । संनिपातेऽप्येतान्येव सर्वाणि बातपित्तश्लेष्मसु विप्रतिपन्नेषु प्राणादिषु च लक्ष्यन्ते । इस्पेतदधिष्ठानं चेति । पश्चभूतात्मको रसः । प्रायो रसाः पुनः षट्-मधुराम्ललवणकटुतिक्तक यायाः । मूलं चैतदधिष्ठानस्य भवति । रसा त्वस्य सामीभूता गुणवत्वेऽपि भवन्वि । अगुणवत्वेऽपि विपरीताः। आहरोऽपस्य चतुर्विधः । द्विधा विपाकः षडास्वादो भवति । तत्रानेयाः कट्वम्ललवणाःते लघु पच्यन्ते कटुविपाका इति । (*मधुरतिक्तकषायाः सौम्पाः, ते गुरु पच्यन्ते मधुरविपाका इति । ) तत्र श्लेष्मा सोमारमक स्निग्धः शीतो मृदुर्मधुरो गुरुर्लवणानुबन्धी घेतः पिच्छिलति । पित्तं पुनराग्नेयमुष्णं तीक्ष्णं घ्नं लघु कष्टम्ललवणानुबन्धि विशदं पीतं रक्तं विदाहि कृष्णं चेति ॥ वायोः पुनरयं स्वभावः शीतो रूक्षः सूक्ष्मो व्यवाय्याञ्चकारी, अदृश्यो बली वेगवान्स्पर्शवांश्च लघुरनास्वाद्यःतस्य नोपलभ्यते रसः, इति प्रतीयनीके भ्योऽस्यानुमेयो रसः । एवंस्वभावा वातपित्तश्लेष्माणःतेषां वैकृत्रपमन्योन्यसंसर्गात् ॥ शोणितमपि पित्तसमानमपि ग्रहणं चेति । रसः पुनर्मधुरः स्निग्धः शीत यो मृदुर्गुरुर्दीर्घविषाक्यविदाही पिच्छिल चेति ॥ कषायस्तु रसो रूक्षः शीतलो लघुर्विष्टम्भ्पविदाही चेति । तिक्तस्तु रसः कषापरसस्वभावाकषायसमगुणःतीक्ष्णो विशेषेणेति ॥ कटुस्तु रसस्तीक्ष्णोष्णलघुकक्षः क्षिप्रकारी विवाही चेति ॥ अम्लस्तूष्णोऽभ्यन्तरे विदाही बहिः शीतः श्लेष्मस्थाने च तीक्ष्णः सचः प्रसेकी क्षिप्रपाकी स्रिग्धचेति । लवणः पुनस्तीक्ष्णोष्णः स्रिग्धो लघुर्विं दाहं चेति ।

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥

१ क दास्वत । २ क. रोरोगेग्र° । ३ क. चैतेऽधि° ।