पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ मंजर ध्यायः ] इस्त्यायुर्वेद | चतुरखे सूपलिप्ते दक्षिणे उनसे शुभे ॥ उस्सेघवच सुशुकमीशात्मागायतः शुभम् ॥ ३५ ॥ सुदृढं व्यायतस्तम्भं चतुरस्रं समाहितं || उत्सेधेन दशारनि दशुरत्युत्तरे भवेत् ॥ ३६ || तस्पाग्रे क्षौमकं बद्ध्वा शितयासी तथा स्मृता || गोमयेनोपलिप्ताय पूर्वमेव सदाचितः ॥ ३७ ॥ हिंसां न जनयेत्तत्र तथां जनजनाविधिः || नोधानदेवोपहतानार्धशुष्का दृढात्मनः ॥ ३८ ॥ अनुगम्य नवान्वृक्षानृजुवृत्तान्शुभ स्थितान् ॥ उत्सेधाद्वादशारत्नीन्कारयेत्तु विचक्षणः ॥ ३९ ॥ चन्दनैश्च यथोक्तैश्च स्नापपेदनुपर्वसु || युग्मानि तस्प नागस्य कारपेदहतानि तु ॥ ४० ॥ हरिद्रापिष्टमादाय कुर्यात्पञ्चाङ्गुलानथ ॥ मङ्गलानि च सर्वांणि कारयेत विचक्षणः ॥ ४१ ॥ रोचनापाः प्रियद्ग्वा च सम्पन्नागं समालभेत् || अद्भिश्वालंकृतं घृष्टं कुशाभिः समविस्तरेत् || शोभितं वैजपन्तीभिर्निबद्धः पञ्चरञ्जुभिः ॥ ४२ ॥ आरोग्याय च नागानां नृपस्य विजयाय च ॥ मध्ये च स्वस्तिकं कुर्यात्मशास्तां छत्र कुञ्जरान् ॥ ४३ ॥ अवकीर्णीय जलैश्च यज्ञभूमिं समन्ततः । कुशोदुम्बरशाखाभिरच्छिद्राग्राभिरेव च ॥ ४४ ॥ प्रागग्राभिरुदग्राभिर्जातवेदः परिस्तरम् || सचन्दनाभवान् कुम्भान्पूरपित्वाऽथ वारिणा ॥ ४५ ॥ स्थापयित्वा यथाभाग यागं समवकल्पयेत् ॥ - सर्वमेव च संयुक्तमनुपूर्वं च निक्षिपेत् ॥ ४६ ॥ . वसो मैत्रे मुहूर्ते च बोधयेज्जातवेदसम् || काष्ठैः पलाशकैश्चापि संयुक्तोदुम्बरैस्तथा ॥ ४७ ॥ ज्योतिः संजनयेत्तत्र: पावकं जुहुयात्ततः || महत्वोदकपात्रं च मोक्षयेद्धव्यवाहनम् ॥ ४८ ॥ १ क. थावजननावधिः । ७०२