पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 उपसर्गनिरूपणाध्यायः इ पाकलौ च महाघोरो रौद्रो वैष्णव एव च ॥ द्वौ सौ च घोरावस्पर्थ कविणौ गजनाशनौ ॥ १० ॥ तयोरन्यतमो मोहाचदा विशति पाकलः ॥ हुताशनार्चिमतिमैपबुद्धैर्ध्वमूर्धनैः ॥ ११ ॥ लम्बभूर्वक्त्रमांसश्च महाकर्णो महाभुजः ॥ सिन्दूरसदृशामेश्च वदनैजिमलोचनः ॥ १२ ॥ शुकपत्रसवर्णाभैः श्मश्रुभिर्व्यायतामनः ॥ १ दंष्ट्रायुगेन (ण) तीक्ष्णेन करानेन्दुवर्चसा ॥ १३ ॥ अश्वमुखो नीलकण्ठः पृथुरस्को महाशिराः || महाजानुः शुष्कजधः पृथुपादो बृहन्नखः ॥ १४ ॥ कपालमालाभरणः शूलधृग्विश्वतोमुखः || तथा खट्टाङ्गपाणिश्च नानामहरणायुधः ॥ १५ ॥ व्याघ्रचर्मावृतश्चर्म वितरपाऽऽर्द्र गजोद्भवम् || मुक्ताट्टहासो विनदन्विविधान्भैरवात्रवान् ॥ १६ ॥ दीप्तमुहालयञ्ञ्जुलमुद्र मन्मांसशोणितम् ॥ विचित्रानेकरूपश्च युगामिरिव दुःसहः || १७ || बिभ्राणश्चैव शिरसा शृतं गजकलेवरम् || बहुबाहुमुखः पांशुरदृश्योऽन्यैश्च देहिभिः ॥ १८ ॥ केवलं वारणैर्दृश्यो घोर: प्राणविनाशनः || रूपेणानेन चरति पाकलः सर्वकोपजः ॥ १९ ॥ वैष्णवोऽप्य तसीपुष्पश्यामस्ताम्रायतेक्षणः ॥ विद्युहोलबृहजिको विकटो वामनाकृतिः ॥ २० ॥ बलस्फिग्लम्बजठरः पिङ्गकुञ्चितमूर्धजः ॥ दारितास्यो महाहस्तश्चिपिटोऽतिमहाभुजः ॥ २१ ॥ वाराहमुखदंष्ट्रश्च नरसिंहाकृतिः पुनः ॥ दंष्ट्रान्तरविलमैश्च मानुषैश्च कलेवरैः ॥ २२ ॥ वारणास्थिमयं दाममभिरुझ महडवत् || क्रीडमानो विवृत्ताक्षो मृतर्गजकलेवरैः ॥ २३ ॥ शिवाकव्यादगोमायुप्रभूत्यनुगतः सदा ॥ नेत्राभ्यां वदनाचैव मुहुर्व्वालां समुत्सृजन् ॥ २४ ॥