पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ लवणयोगाध्यायः ] स्यायुर्वेदः । हीनक्रिया न सिध्यन्ति व्याधयो विविधा गजे । तस्मात् कुर्वीत शास्त्रोक्तं विधि सम्पक्चिकित्सकः ॥ भक्ष्ययोगप्रमाणको मात्रायोगविशारदः । औषधानां विभागज्ञः स राजन्कर्तुमर्हति ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधानपरिचार चतुर्थस्थाने लशुनकल्पाध्यायोऽष्टाविंशः ॥ २८ ॥ अथैकोनत्रिंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति || लवणे योगमाख्याहि हितं यत्करिणां भवेत् ॥ १ ॥ रोमपाद मिति ज्ञात्वा पालकाप्यस्ततोऽब्रवीत् || लवणं संप्रवक्ष्यामि सर्वरोगप्रणाशनम् ॥ २ ॥ बिल्वामिमन्थस्योनाककाश्मर्यमथ पाटला || पाषाणभेदकं रोधमपामार्गस्त्रिकण्टकम् ॥ ३ ॥ उभे हरिद्रे पाठा च तथैव च हरीतकी || रोमकं च विडं चैव सामुद्रं सैन्धवं तथा ॥ ४ ॥ 'पिप्पली गृङ्गवेरं च मरिचानि च दापयेत् || चव्यामतिविषां हिङ्गुविभीतकफलानि च ॥ ५ ॥ कुलीरगृङ्गी च तथा त्वयं निम्बकदम्बयोः || मातुलिङ्गं च कालां च विडङ्गामलकी तथा ॥ ६ ॥ पूतिगन्धं च मुस्तां च काकमाची तथैव च || हपुषा श्वेतया सर्व मूर्वी तेजोवतीमपि ॥ ७ ॥ अम्बष्ठां तिन्तिडीकं च कण्डशः परिकल्पयेत् || भाग्राः षष्टिपला होते सूक्ष्मचूर्णीकृताः पृथक् ॥ ८ ॥ द्वात्रिंशत्को हिङ्गुभागो मूत्रेण सह योजयेत् ॥ पकं च तद्यथा सर्व सम्पक्तिं भवेत् ॥ ९ ॥ गोमूत्रमथ दद्यात्तु दधि मृस्तु भिषग्वरः || " अथ तत्संवृतं सर्व स्वनुगुप्तं निधापयेत् ॥ १० ॥ तिष्ये चैव विपक्कं स्यात्स्वस्ति वाच्य द्विजांस्ततः || निवास्य पञ्चरात्रं तु वैद्यशास्त्र विशारदः ॥ ११ ॥ . ६८९