पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ पालकाप्यमुनिविरचितो- भय पञ्चविंशोsध्याय: । [ ४ उत्तरस्थामे- चम्पायां हस्तिशालायां शिष्यैः परिवृत्तं मुनिम् ॥ पालकाप्यमुवाचाङ्गः प्रणम्य प्राञ्जलिर्नृपः ॥ १ ॥ बहिः प्राणा हि पच्यन्ते दन्तवेष्टेषु दन्तिनम् || गजा हया नराचैव सर्वेऽथ मृगपक्षिणः ॥ २ ॥ आधारो हि महाब्रह्मञ्शरीरस्य हि धारणात् || तस्योपयोगात्सर्वेषां प्राणो वर्धति ( ? ) देहिनाम् ॥ ३ ॥ तत्र तावृद्द्रजानां मे संशयं वक्तुमर्हसि ॥ मलेष्वम्वधिका नागास्ते वायत्तो जयो हि मे ॥ ४ ॥ न तेषां विहितं किंचिद्रजानां यद्धितं भवेत् || कस्मिभृतौ वा कि देयं किं मात्रं कीदृशं च यत् ॥ ५ ॥ पवं कुम्पलं बरूपः सर्वं चापि कुडङ्गरम् ॥ आदते यवसं चैव विस्तरेण ब्रवीहि मे ॥ ६॥ ततः प्रोवाच भगवानङ्गाय परिपृच्छते || यवसानि विचित्राणि कुम्पलं पवानि च ॥ ७ ॥ आमेषं तु तथा सौम्पं द्विविधं यवसं स्मृतम् || तु उदकं स्थलजं चापि द्विविधं जाङ्गलं च यत् ॥ ८ ॥ द्विविधश्च विपाकोऽस्य मधुरः कटुकस्तथा ॥ सौम्पं च मधुरं विद्यादानेपं कटुकं भवेत् ॥ ९ ॥ आहारं त्रिविधं विद्याद्गजेषु मनुजाधिप । भक्ष्पं भोज्यं च पेयं च रसैः पर्भिः पृथक्पृथक् ॥ १० ॥ मधुराम्लक दुस्तिक्तः कषायो लवणस्तथा ॥ कफमारुतपिचानां रसेष्वेतांन्"

"द्विविधं वैतद्विदितं सर्वमेव तत् ।। तेषां विभागः प्रोकस्ते शरीरविचये मया ॥ १२ ॥ सत्र तु त्रिविधो देशों ने विविधलक्षणः ।। अनूपो जाङ्गुलश्चैव तथा साधारणोऽपि च ॥ १३ ॥ बहुगुल्मलतावंशशैलो तृणोदका || बहुनिनोभतो यस्तु अनूप इति स स्मृतः ॥ १४ १ क. °तान्विनिर्दिशेत् ॥ ११ ॥ २ क. छक्षणं द्वि० । [१ क. बहुतृ' ।