पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ पालकाप्यमुनिषिरचितो- एतदर्थं भवेरेपा बसा मध्या च दन्तिनाम् || स्नेहश्चतुर्विधो ज्ञेयो थलार्थ दीयते पुनः ॥ १८ ॥ उपस्थाने च संपाने वर्तमाने च बन्धने || परस्परविमर्दे व कर्मणा चातिपीडिते ॥ १९ ॥ अध्वनोपनाद्वाऽपि गात्राणां विचपेन वा ॥ अवपानेन बन्धेर्वा दूरं चाऽऽ समवर्तनात् || २० || विश्विष्टं मारुताद्वमं भमं पस्प व विच्युतम् ॥ [ ४ उत्तरस्थाने- . पानार्थ प्रोच्यते तस्मै युक्तं स्नेहं चतुर्विधैः ॥ २१ ॥ यो हि सर्वाङ्गरोगी स्यादुरुपक्षहतोऽपि वा ॥ सर्व स्नेहसमायुक्तो महास्नेहः प्रशस्पते ॥ २२ ॥ इति स्नेहगुणाः प्रोक्ताः क्षीरस्यापि गुणाज्यृणु || अष्ट(प) सृष्टा मदक्षीणा वयोतिताः शताश्च ये ॥ २३ ॥ कर्मप्रबद्धा मत्ताश्च दुर्बलाभिहि (६)साथ ये ॥ दग्धाश्च कवलैस्तीक्ष्णैः शोणितोपहताश्च ये ॥ २४ ॥ पित्तोपसृष्टाश्च गजास्तेभ्यः क्षीरं प्रदापयेत् || शमपत्यजि(ति) वापं व दीप्तायोपजायते ॥ २५ ॥ सम्पग्वातं च जयति च्छविश्वास्य प्रसीदति ॥ जीवनं बृंहणं दृश्यं सात्म्पं बलविवर्धनम् ॥ २६ ॥ मधुरं शीतवीर्य व तेजः सामर्थ्यवर्धनम् || आरोग्यजननं चैव सस्यात्क्षीरं प्रदापयेत् ॥ २७ ॥ क्षीरस्पैते गुणाः प्रोका मूत्रस्यापि गुणाञ्छृणु || दहूं कण्डूं(?) य उष्णं च जायन्ते यस्य दन्तिनः ॥ २८ ॥ मृत्तिकाबद्धकोष्ठाश्च लैष्मिकाश्च मतङ्गजाः ॥ कृमिकोशतुरा ये च तेषां मूत्रं सदा हितम् ॥ २९ ॥ बातमं चोष्णवीप व तिकं क्षारान्वितं तथा ॥ प्रमिकावर्चः कटुकं विपाके मूत्रमुच्यते ।। ३० ।। यूत्रस्येते गुणाः मोकाः शृणु मचगुणांच नः || मारुतोपहतो यश्च पश्च वाsssमायतेऽधिकम् ॥ ३१ ॥ यत्रसङ्गारो यश्च पश्च खाइति मृत्तिकाम् ॥ अध्वनाऽपि च युक्तो पः कर्मणा पश्च पीडितः ॥ ३२ ॥ य 18 १ क. अधुना।