पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ कार्याकार्यविध्यध्यायः ] इस्लायुर्वेदः | कषायं लवणं चैव निर्मलं च हितं भवेत् ॥ निर्दोषाणामलाभे तु पथालामं पिबेज्जलम् ॥ ४४ ॥ जलावरोधान्त्रिपते संमोहं वा नियच्छति || तस्मात्सर्वा स्ववस्थास पानीयं न निवारयेत् ॥ १४५ ॥ अवगाहविधिश्चैव जलदोषाश्च कीर्तिताः ।। शयनोत्थान काण्डानां वक्ष्यते विधिरूत्तमः ॥ ४६ ॥ भुक्तवन्तं प्रतिच्छां यवसेन तु वारणम् ॥ . ग्रीष्मे संवेशयेद्रात्रौ गते त्वष्टार्धनाडिके ॥ ४७ ॥ शेषे षड्नालिके वाऽपि द्विपक्षशयनं गजम् || नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्मृतः ॥ ४८ ।। संवेशयेत्तु वर्षास रात्रौ षड्नालिके गते ।। यथोक्तेनैव विधिना भुक्तवन्तं वनेकपम् ॥ ४९ || अष्टभागिकशेषायां स्थानं प्रति नपेद्रजम् II.. इति संवेशनोत्थाने वर्षाकाले प्रकीर्तिते ।। १५० ।। हेमन्तकाले तु पुनर्यथोक्तमशितं गजम् || संवेशयेद्द्रजं रात्रावतिक्रान्तेष्टनालके || ५१ ॥ उभाभ्यामपि पक्षाभ्यामनुवृत्तमनेकपम् || पुनः प्रविनयेत्स्थानं शेषे तु दशनालिके || ५३ ॥ 'दिनानां दीर्घहस्वत्वं विज्ञाय क्रमशो भिषक् || यथोक्तक्रमतस्तेषां वर्धयेद्वा स भोजनम् ॥ ५३ ।। शयनोत्थानशालानामित्ययं कीर्तितो विधिः || निर्वाणं शयनं चैव सर्वर्तुषु च कीर्तितः (?) ॥ ५४ ॥ इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचन उत्तरस्थान ऋतुचर्याध्यायः पञ्चदशः ॥ १५ ॥ अथ षोडशोऽध्यायः । अङ्गो हि राजा चम्पायाँ पालकाप्यं स्म पृच्छति || कार्याकार्यविधि कृत्स्नं भगवन्वक्तुमर्हसि ॥ १ ॥ कस्मान दीयते तोयं भुक्तमात्राय दन्तिने || कस्मावास्यात्कृता न स्यात्तथा कर्म विधीयते ॥ २ ॥ १ ख. °ड्नाडिके । ● 1