पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ ऋतुचर्याध्यायः ] इस्त्यायुर्वेदः ८... स ऋतुसारम्य मिदं प्रोकं चेष्टाहारव्यपाश्रयम् || हिताहितविधानार्थे करिणां स्वच्छवृतम् ॥ १६ ॥ चिकित्सायाः स्वच्छवृत्ति स नित्यं हि चिकित्सितम् ॥ संवेशोत्थानयोः सम्पगवगाहे च दन्तिनाम् ॥ १७ ॥ यथाकालं समुद्देशं पालकाप्योऽब्रवीत्पुनः || पूर्वी वाऽपराहूणे वा सर्वेर्तुषु च पार्थिव ॥ १८ ॥ अनेन विधिना नागमवगाइनमानयेत् || गच्छन्तं हारयेत्पांशुं वीथीमार्गेष्वनेकपम् ॥ १९ ॥ पर्क वा हारपेदेनं वमं व प्रतिषेधयेत् || अवगाह्य प्रवातं च कर्णादूने समे जले ॥ १२० ॥ विशेषमात्रे मातङ्गो तोये प्रतिनिषादयेत् || ततः संपच्य तैलेन तत्रैनं प्रतिवर्षयेत् ॥ २१ ॥ अवसिच्यावसिच्याद्भिरथैनमनुवर्तयेत् || उभाभ्यामनुवृत्तं च पक्षाभ्यां वा मतङ्गजम् ॥ २२ ॥ कर्णी यावत्समेतानि पुनः समवगाहपेत् || ( *आरक्षितानि शिरसि प्रक्षाल्यास्य प्रपीड्य च ॥ २३ ॥ प्रकामे (में) तापयित्वा तु निवृत्तं स्थानमानयेत् || आगतस्प च नागस्य मत्तस्य च विशेषतः ॥ २४ ॥ निवार्णस्योपचारोऽयं सर्वेष्टतुषु कीर्तितः ॥ ग्रीष्मे प्रागुदयाभागमवगाहाय योजयेत् ॥ १२५ ॥ छायायां (च) द्विपौरुष्पां सीदन्तमवगाहयेत् ।। ) • माध्यंदिने तु शालास्थं पाययेदुद्धृतोदकम् ॥ २६ ॥ इति ग्रीष्मविधिः प्रोक्तो वार्षिक: संप्रवक्ष्यते ॥ तस्याभ्युदितमात्रे तु सूर्ये वर्षासु बुद्धिमान् ॥ २७ ॥ निर्वापणाय नागानां कुर्यात्पूर्वाह्निकं हितम् || पुनर्निर्वृत्तिमात्राहं (?) हितं वर्षासु हस्तिनाम् ॥ २८ ॥ ऋतुसंधिषु सर्वेषु मृत्तिकापा निवारणम् ॥ गोमूत्रं पाययेनागं हस्ते शङ्कं च बन्धयेत् ॥ २९ ॥

  • धनुश्चिह्नान्तरगतः पांठो नास्ति कपुस्तके

१ क. हस्तिनामृतुसंधिषु ॥ हितं वर्षं च सर्वेषु |