पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० पालकाच्यमुनिविरचित -- [ ३ शस्यस्थाने अथ द्वितीयोऽध्यायः ।। प्रतपन्निव भास्वन्तं मयूरकवचं दिवि । ऋषिं ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम् ॥ अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति । द्विविधस्य व्रणस्येह निदानं सचिकित्सितम् ॥ गजानां चूहि तस्वेन तत्त्वार्थकुशलो ह्यसि । इत्येवमुक्तः शिष्येण बलर्षिरैखिलं ततः ॥ व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः । अथातः सद्यःक्षतं नामाध्यं तयाख्यास्यामः। इवि ह स्माह भगवान्पा लकायः । इह खलु भो) सद्यःक्षतमखिलमादावेव शृणु भद्रमुख, शरशक्त्पृष्टितोम रपरश्वधविषाणाञ्चभिहतशरीरा रुधिरैशुद्धमन्त इह गजा दृश्यन्ते व्रणेभ्यः व्याघ्रसिंहनखदंष्ट्रावलुप्तश्च । तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्था- नभमाणविशेषांश्च वक्ष्यामः । तत्र द्विविधो थामा व्रणानाम्-आगन्तुः शरीरसमुत्थश्च । तत्राऽऽगन्तुरेकः। स तु नानाशश्नाभिघातविशेषादनेकाकृतिविशेषान्पुष्णाति । तत्राऽऽकृष्टशरास- नविषमुक्तस्पेषोश्चतुर्विधो गति विकारः प्रादुर्भवति–विद्वस्तुण्डितोऽतिविद्धो निर्विद्ध इति । तत्र पञ्चविधसंस्थानगतिविचारमाचष्टे तं कर्णिकानलिकानारा चार्धचन्द्रवत्सदन्तैर्गम्भीरगतिविषयमेकतो गतिभेदमुपगतं विद्धं विद्यात् । (*तुल्यवेगमतिसंस्थानप्रचारमीषरपतनवचो विशषगतिनिधैिनन्तरवचनुनु ण्डितं विद्यात् । उभपतो निर्भिन्नसायकं त्वक्मांसशिराना' 'द्वद्धमभिविदं विद्यते । एवमेव विद्धोतुण्डिताभिविद्गतिमतीप शरीरमपास्प यत्सायको व्रजति तं निर्वेदम् । आयस(श)स्तु महाकपत्वाद्वारणानाम्, अल्पप्राणत्वाद्वाधकानामुण्डिताभि विद्वनिर्विद्धनि मन्दमुपलभ्यन्ते । उद्घान्तविश्रुताति विद्वनिरुत गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदा रितावनष्टोमष्ठानामिरपत्र पञ्चविधो व्रणविच्छेदविशेषोऽभिवर्तते । तत्र यदी

  • कपुस्तकछुटितोऽयं पाठः ।

१ क. 'विंस्तं ततः पुनः ॥ व्या° । २ क. रमन्तर्देहा ग° । ३ क. °तेऽ- मिवि° । ४ क. °नालीककरावर्ध° । २ ०