पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिंरचितो- चण्डवातहतं शुष्कमरुपवीर्षं च संभवेत् ॥ चैत्रे मासे महाराज नागानां च न रोचते ॥ २० ॥ भूमौ निपतितं शुष्कं विच्छिणं विरसं तृणम् || मांसे करीषप्रतिमे वैशाखे जापते भुवम् ॥ २१ ॥ दावामिदग्धे तु सृणे प्रायशो वृक्षभोजमाः ॥ न तृप्तिमधिगच्छन्ति ज्येष्ठे मासे मतङ्गजाः ॥ २२ ॥ कोमलं पडवं वडीसंजात मनुष्वृष्टिभिः ॥ कन्दमूलानि चाssषाढे भक्षयन्ति मतङ्गजाः ॥ २३ ॥ तृणावस्था महाराज विज्ञातव्या विचक्षणः ॥ सुरभि कुरुविन्दं वा प्रमोदाः श्वेतपत्रिकाः ॥ २४ ॥ मृदुशुण्ठी करीरं च तथा वानरपुच्छिका ॥ सौवस्तिका विचिटिका तथालोहितपत्रिका ॥ २५ ॥ रसादनी गिरितृणं तथा पर्णगुहा रसा || एतानि मधुराण्याहुर्विपाके कटुकानि च ॥ २६ ॥ वातकोपीनि भूयिष्ठं श्लेष्मपित्तहराणि च || गिरिकाक्षी वंशपत्री (?) नृत्यकन्दी तथैव च ॥ २७ ॥ ( *इच्छागु गडपत्री च तृणपल्लविकाऽपि च ॥ ) अर्जुनश्चोपलं चैव दण्डजूकप्रमोदकाः ॥ २८ ॥ सृणपर्णामृतश्चैव तथा काकपरूषकाः ॥ एतानि मधुराण्याहुर्विपाके तु मनीषिणः ॥ २९ ॥ पित्तश्लेष्मानिलार्तेम्पो वारणेभ्यः मदीयते || आर्द्रपत्री मरुबकं जूर्णामर्थविभाञ्जिकम् ॥ ३० ॥ स्थलजं] रक्तदण्डं च कुंपलांश्चैव पत्रिकाम् ॥ करकलोणीककरेणु उपचीनृणम् ॥ ३४ ॥ 'सुपर्णवारिवेक्षं व काशं कुशवृणं तथा ॥ उलूखलं प्रतिरस तथा पुच्छकमेव व ॥ ३२ ॥ [ ४ उत्तरस्थान-

  • धनुश्चिह्नान्तरगतः पाठो नास्ति पुस्तके पुस्तकेतु' 'काशमयापि

i वा? इत्युत्तरमेकपृष्ठं रिक्तमेव रक्षित्वा द्वितीयपृष्ठप्रारम्मे 'तृणं तथा । उलूखलं' इत्याचे- - व यथाश्चतमुपलभ्यते ।