पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्तिवानाध्यायः ] सबैललवणी बस्तिः शीघ्र इत्यभिनिश्चितः ॥.. वृत्तो नातिद्रवः कायो वृक्षा ये पिच्छिलाः स्मृताः ॥ २ ॥ शमीवृक्षस्य शाल्मल्या धन्वनस्य तथैव च ॥ वृत्तो मातिद्रवः क्वाथो वृक्षा ये पिच्छिलाः स्मृताः ॥ ३ ॥ लेष्मातक्या परूषस्या ऐरावत्यास्तथैव च ॥ गाङ्गेरुकाया इत्येष बस्तिस्तेषां तु पिच्छिलः ॥ ४ ॥ शशेणोरनबस्तानां वराहस्याथ पक्षिणाम् || रुधिरै महिषाणां च रक्तबस्तिर्विधीयते ॥ २०५ || यश्च शोणितजो बस्तिः पिच्छिलो पश्च कीर्तितः ॥ एतौ संग्रहणीयत्वात्पूजितावतिसारिणाम् ॥ ६ ॥ सर्वाश्चैवौषधिगणानतीसार निवर्तकान् || एवं यथास्वं पुञ्जीत यथायोगं समीक्षितुम् ॥ ७ ॥ पूर्वमेव यथोद्दिष्टा पेऽस्माभिः स्नेहबस्तयः || . तेषां वक्ष्यामि सर्वेषां पुष्कलं साधने विधिम् ॥ ८ ॥ पादभागौषधिगणैः परिपक्कं समं द्रवम् || · चत्वारोंऽशा देवस्यास्य स्नेहांशः पञ्चमो भवेत् ॥ ९ ॥ बिल्वमात्रस्य कल्कस्य यत्र नास्ति महागणः ॥ महतीत्पौषधिगणैस्ततोऽर्धः संमितो भवेत् ॥ २१० ।। तृतीयभागम वा समीक्ष्य गुरुलाघवम् || एतत्सर्व समानीय कृतं निर्गुणितं शुचिम् ॥ ११ ॥ मज्जाभिश्च वसाभिश्च क्षारैश्च सह साधितम् || • जाङ्गलैश्च रसैर्युक्तं जलैश्चापि विशेषतः ॥ १२ ॥ उदश्विदधिमण्डैश्च काथैचापि पृथग्विधौ पचेन्मृद्वमिना किंचिद्धस्त्यर्थं मधुसंयुतम् ॥ १३ ॥ स्वरपाकं भवेत्क्वाथमुभ्यङ्गार्थं महीपते ॥ पानार्थं चापि कर्तव्यं मृदुरेव तु जानता ॥ १४ ॥ सम्पक्सिद्धं तु कर्तव्यं बस्तिफर्म निरूहयोः || मुखतो नश्यप (स्प) तश्चैव पायुतो मेदूतस्तथा ॥ २१५ ॥ १ कटतो मृक्षणार्थं च प्रदानं षड्डिधं भवेत् || तत्र बस्ति गुणास्तावत्पुरस्तात्परिकीर्तिताः ॥ १६ ॥ • १ क. गणस्यास्य | २ ख. घ. 'वेत्कार्यम ) :