पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकातो- प्रमाणं खेहकाळाथ भेषजामां तथैव च | विधिसंस्कारयोगाथ स्नेहपाकश्च सत्त्वतः ॥ ११ ॥ व्यापदः सिद्धयश्चैव परिहारस्तथैव च ॥ कार्याकार्यकरं ज्ञानं वृत्सर्वमुपदिश्यते ॥ १२ ॥ बस्तयो हि चिकित्सार्धं सम्पादत्ता विजानता |॥ रुजमाशु निगृह्णन्ति दोषाणामाशु शोधनात् ॥ १३ ॥ कोष्ठं न खन्यते चैव दौर्बल्यं न च बाधते ॥ न च दोषाः प्रबाधन्ते दुष्टाश्चौषधपानजाः ॥ १४ ॥ अजीर्णे जीर्णमित्येवं न च शङ्का प्रबाधते || अनुपानं च हरणं दोषाणां बस्तिना भवेत् ॥ १५ ॥ बृंहणं स्नेहनं बल्यं मनसश्च प्रसादनम् || जववीर्योपपत्तिस्तु सहित्वं सर्वकर्मणाम् ॥ १६ ॥ बलेन्द्रियविवृद्धिस्तु तथा व स्मृतिमेधयोः || उपलब्धोपलब्धिस्तु पथावत्परिकर्मणि ॥ १७ ॥ वलयोपान्त्यशैथिरूपं जरा वा न गजोत्तमम् || मेदोन घर्षपत्याच बस्तिभिः स्थिरतां गतम् ॥ १८ ॥ स यथा शीर्णपत्रोऽपि वृद्धवृक्षोऽथ कुक्षरः ॥ समये वारिणा सिक्तो हरिताङ्गुरकोमलः ॥ १९ ॥ तरुणो जायते सिमं पुष्पवान्बलवानपि || एवमाप्यायते हस्ती बस्तिना संप्रदर्पितः ॥ २० ॥ धात्विन्द्रियोजसा पुतस्तथा वै बस्तिमान्भवत् || अपरे जघनं वंशो विशेषेण तु दन्तिनाम् ॥ २१ ॥ तेषां निर्ग्रहणार्थीय मलिश्रेष्ठोऽभिजापते || श्लेष्मजान्पित्तजांश्चैव साधयेत्साघुपोजितः ॥ २२ ॥ नास्त्पन्यतादृशं कर्म हस्तिनां बस्तिनः परम् || आनद्धो मृत्तिकानग्धः क्रमिकोष्ठी तथैव च ॥ २३ ॥ एका बाधते यस्य सर्वाङ्गमपि वायुना ॥ रुद्धमूत्रपुरीष कानो मानस्वथैव च ॥ २४ ॥ सर्वत्र विहितो बस्तिपनो बलवर्धनः || लाघवस्योपजननः समेषु विषमेधु वे ॥ २५ ॥