पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ पालनाप्यमुनिभिरचितो- पुनराढकम्, तथा कुवलपल्लवयवसलवणविघाममाणं यथोपविष्टमअपानविधौ विधेयम् । एवमेतेन प्रमाणेन यथाव्रोणमष्टा (व)रमिसप्तारमिषडरमिपञ्चारमिचतु- ररभित्र्यरत्तीनां स्नेहपानमनुविधेयं भवति । तत्र ग्रीष्यवर्षाशरद्धेमन्त शिशिर- वसन्तेषु स्नेहपानममसेयम् (?) । अथ पित्तप्रबलभूयिष्ठानां पित्तनिर्हरणार्थं गोष्ठतं प्रधानमुपदिश्यते । मेदः श्लेष्मानिलव्याघ्पभिभूतानां तेलमष्टारनियमा- णस्य चत्वारिंशदाढकानि पानार्थमुपकल्पयेत् | अच्छपाने स्नेहमपि वर्धयेत् । भक्तस्नेहात्मभृति पञ्चविधां हासपेत्तु । तथाऽऽढक विवृद्धिर्यावदशादकम् । अतो याढक विवृद्धिर्यावद्विशत्पादकम् | अतः परं व्याढकवि वृद्विर्या वत्रिंशदाढकम् । अतः परं चतुराढकविवृद्धिर्यावत्पूर्वोद्दिष्टं स्नेहप्रमाणं स्यात् । तस्माद्रहण पूर्व- मेव कवलपिण्डप्रतिपानैपयित्वा सुमनसं जीर्णयवसकवलकुवलभक्तं विदित्वा द्विपक्षशयितं वा यथाकालोत्थितमात्मशब्दानुवपसां भिषगुत्सृष्टमूत्रपुरीषं परीक्ष्य स्रेहं पाययेत् | पीतवन्तमभिज्ञाय ऋजुवीथ्यां प्रतिवार्य द्वे पदशते त्रीणि वा स्थानमुपानयेत् । ततोऽस्य चतुरङ्गुलोच्छ्रायं यवसमुपानयेत् | अपबद्धपर्व शष्पं तस्योपयुज्यमानं मुखवैशधमुत्पादयति, पिपासां चोपहरति । अथैनं लघितस्नेहमभिज्ञाय लोहितकशालितण्डुलानां षष्टिकानां व्रीहीणां विधाष्टभागस्य मद्रवभूयिष्ठामस्यन्दिसिद्धामलवणामस्नेहामीषदुष्णां यवागूं पाय- येत् । पीतवन्तं चावगाहयेत् । नदीम स्त्रवणसरस्तडागा नामकर्दयसलिलेऽवगाह्म स्थानमुपनयेत् | लङ्घनप्लवनहरणीयानि पानि चान्यानि व्यायामजातीयानि सर्वाण्येव विवर्जयेत् । अथैनं स्थानमुप ......पित्वा यवसेनेवोपच्छन्दयेत् | विधाहास चोपनयन्मक्रमयेद्यवसेन । एवं प्रतिपूर्णमभिज्ञाय द्विनालिके शय्या- भागमुपनयेत् । तस्योपनीतशय्याभागस्य श्वासो वेपथुग्लनिश्चोपशाम्पति । शायकाधोरणैश्चममत्तैर्मृत्तिकामक्षणकृताहोपात्संरक्ष्यो भवति । मृत्तिकारक्षणं शङ्कुमस्य हस्ते बधीपात् । द्विपक्षशपनं (#चेनं) चतुर्नाडिकावशेषायां रजन्यां यथाकालोत्थितमात्मच्छन्दोपयुक्तपवसं मुमनसमभिज्ञाय द्वितीयेऽहनि स्नेहं पाययेत् । एतेनैव क्रमयोगेन (ण) पथदिष्टमष्टारमि विशिष्टपरल्यधमं दशवर्षा- त्ममृति पावदाशीतिकाः, तावत्स्नेहपानं नियोजयेत् 1 वावन्तं च कालं स्नेहं दद्यायावत्स्नेहमतिसार्यते, स्निग्धमृदुलिण्ड चाभिवर्तते । तत्र श्लोकः- 00402684 कोष्ठनिर्वापणार्थ तु तैलपीतस्य दन्तिनः । दोषानां (णां) चानुलोमार्थं घृतपानं मशस्यते ||

  • कपुस्तके नास्ति ॥