पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यः ] शीतर्क बहुरं निग्धं जीवनं वृंदर्भ दिवम् || आयुष्यं चैव वृष्यं च पयः परमेषजम् ॥ ३१ ॥ (०ग्रहमीनीपमं चैव सजोषककरं तथा ॥ मधुरक्षिग्यमानाम्पा बावसेगविनाशनम् ):॥ ३७॥ शैम्पान्याचुर्यमावाच पितृमशननं वृफ || कफे विहिवं भवेत् ॥ ३८ ॥ हमेव एकपिथाना मेवलं परमं स्मृतम् || क्षीरपानादि सवयं जायन्ते शाणिनो मुवि ॥ ३९ ॥ निर्विकाराः भवर्तन्ते तस्मात्सर्वदियं पयः || गर्वाचिष्कान्तमावस्तु क्षीरं मागोऽभिमन्दति ॥ २४० ॥ माजान्वर्षपडे सीरं वर्ण व जनपत्पपि || वस्मारकीरं नृपभेड हस्तिनां दापपेद्विषम् || ४१ ॥ हदास्वरुषका ये व धेनुकास व विभुताः || पः वणवतः क्षीरं के संजदापयेत् ॥ ४२ ॥ संजासमाजवासेपु सर्पिष्कं संविधीयते || हेमजा नाम: ममत्वकनकरः ॥ ४२ ॥ स्विरोपचिवालय इसकेन्द्रिपमानसः || बहारिविपुष्यंवरात्रि व पत् ॥ ४४ ॥ दोषान्त्रकोपपत्ये योजनोपहरां व पत् || वृष्य जिनपेण दूषपत्यपि ॥ २४५ ।। . सद्यःक्षरामसंखएं पपः सर्वगुणावहम् || इजेजे विकारेषु क्षीरपानं न शस्पते ॥ ४६ ॥ बम्पास्यमे हनुस्मे अधेि सापशामुके || सिरस्यापेमाने मे सथैव च || १७ || कोकेषु सर्वेषु बोनिकाय ये मारिका 14 दम्पं पयो मम्पं प्रमाणतः ॥ ४८ ॥ इसीपित्तरोगहतेषु च || मेनुकासच बातम्यं मधेषु विमदेषु च ।। ४९ ॥ धान्तःो नास्ति पाट: कपुस्तके | आप्रयोगोऽयम् । १ . वे ६७६