पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ दन्तोद्धरणाध्यायः ]. " इस्त्यायुर्वेदः । वल्लीदन्ताय वक्राश्च द्विपुटात्रिपुटास्तथा || अतिदीर्घाश्च हस्वाश्च अतिस्थूलाः कृशास्तथा ॥ ३८ ॥ भवन्ति दन्ता नागानां दुर्भगा विषमास्तथा !! एवं बहुविधा भेदा दन्तानां दन्तिनां नृप ॥ ३९ ॥ महाविकल्पाश्चत्वारः शृणु कीर्तयतो मम || अन्तर्मुखावूर्ध्वमुखावधः पार्श्व तथा ॥ ४० ॥ दन्तावूर्ध्वमुखौ यौ तौ करालाविति निर्देिशेत् || आपाण्डुरौ पार्श्वमुखावाग्यौ वाऽप्यधोमुखौ ॥ ४१ ॥ दन्तावनुगतौ हस्तं मानं हस्तौ तु तौ विदुः || आभ्यन्तरगतौ यस्य सदन्तः स तु कीर्तितः ॥ ४२ ॥ संमुखौ संकटौ ज्ञेयौ विशालौ चास्थिसंमितौ || एकपार्श्वा मुखाभ्यां तु से साधीत्युच्यते नृप ॥ ४३ ॥ एते विशल्या व्याख्याताः शृणु दोषानुपक्रमम् || पूर्वोक्तः कारणैर्युक्तो दन्तो यस्येह दृश्यते ॥ ४४ ॥ कल्पयित्वा तु तं दन्तं लक्षयेद्यत उद्यतः || अनुपूर्वं ततः कृत्वा तत्रान्यं योजयेदृढम् ॥ ४५ ॥ काष्ठदन्तोपमं कृत्वा माहिषं शृङ्गमेव च ॥ मुले तु कर्तरिं कृत्वा दन्तमूलसमां नृप ॥ ४६ ॥ कुशलं शिल्पिनं चैव ग्राहयित्वा समन्ततः || आपसैश्च त्रिभिः पट्टेः कीलां चास्पानुकारयेत् ॥ ४७ ॥ सूचीमयोगाहतस्य तथा पीडनमेव च ॥ तेनैव विधिना राजन्यो मया परिकीर्तितः ॥ ४८ ॥ अतः परं प्रवक्ष्यामि दन्तानां संभवं नृप || वातकुम्भादधस्तान्तु वृत्ताः स्युः सकरीरिकाः ॥ ४९ ॥ संभूता नृपशार्दूल विज्ञेयो वातसंभवाः ॥ · रन्धधुवाच विज्ञेया दन्तमध्ये व्यवस्थिताः ॥ ५० ॥ सप्तत्रिंशत्रपत्रिशत्रिंश चैव प्रमाणतः || नथुमपाद्रिवा (चा)रीणामलानि करीरिकः ॥ ११ ॥ १ क. दुर्गता | २ क. सुखाभ्यां । ३ क. समाधी° । ४ ख. विशाल्या ।

१ ख. सचाप्र° । ६ क॰ ॰ या क्षत° | ७ क. 'धुर्भवाद्रि० ।