पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यनुनिंविरचितो- ८३ शल्यस्थाने वारणानां महीपाल यथावदुपलक्षयेत् ॥ यदा न क्षमते स्पष्टं विसृष्टं शब्दवत्तथा ॥ १८ ॥ विषयो वाऽनुवृत्तो वा वारणो न लभेत्सुलम् || भग्रस्यास्थ्नस्तु विज्ञानं वेदना वाभिवर्धते ॥ १९ ॥ स्फालितं त्वस्थिमध्येऽन्मन्मज्जानुगतमेव तत् ॥ काण्डमुक्तं तु विहितं तत्प्रकीर्तितम् ॥ २० ॥ चतुर्विधानामस्थनां तु तेषां वक्ष्यामि लक्षणम् || कपालास्थीनि भिन्ते भज्यन्ते नालिकास्तथा ॥ २१ ॥ नाम्यन्ते तरुणास्थीनि स्फटन्ति रुचका नृप । अत्यर्थमभिघाताच्च मन्यते चूर्ण्यते तथा ॥ २२ ॥ अस्थित्रयं नृप श्रेष्ठस्तरुणास्थि सुखक्रियाम् || इति भङ्गाः समुद्दिष्टा यथावदनुपूर्वंशः ॥ २३ ॥ चिकित्सोपक्रमस्तेषां साध्यासाध्यं च वक्ष्यते || (अप्राप्तं" ) ॥ २४ ॥

अत ऊर्ध्वं महाराज चिकित्सां न प्रयोजयेत् || स्थानस्थश ( 'पनं चात्र) पत्रे वाऽपि प्रतिष्ठिते ॥ २५ ॥ वारणं शीतलेनाथ जलेन परिषेचपेत् || (* लभते सुखम् ) ॥ २६ ॥ यस्त्वपर्वणि भङ्गः स्यादसाध्यः स नु कत्पिते ॥ ऊर्ध्वं संवत्सराचाप्यो भङ्गो भवति हस्तिनाम् ॥ २७ ॥ च्युतमम्लान विश्लिष्टव्याविद्धेषु महीपते ॥ सर्वेषामेव भमानामेतदेव चिकित्सिवम् ॥ २८ ॥ कर्तव्यं च मनुष्षेण नागानां हितमिच्छता || एवं हि कीर्तितं सर्व मया भमचिकित्सितम् ॥ २९ ॥ इति श्रीपालकाप्ये हस्त्यापुर्वेद महाप्रवचने तृतीये शल्पस्थाने भग्रचिकित्सितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ +

  • धनुराकारमध्यस्यौ पाठौ न स्तः कपुस्तके ||

नास्ति खपुस्तके || १ क. मनुष्येन्द्र | धनुराकारमध्यस्थः पाठो.