पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । चत्वारिंशच पञ्चैव प्रदेशाः परिकीर्तिताः । संख्या कुञ्जराणां तु कायमध्ये समाश्रिताः ॥ अपरयोजघनम् । जघनस्याधस्तास्पार्श्व पोरधस्तात्कारी बस स्त्रावादधः कला- भागौ । कलाभागपोरथस्ताहिःपा जघनस्य पश्चात्पण्डिके। पिण्डिकयो- रघस्तान्मण्डूक्यौ | मण्डूक्योरधस्तात्संदानभागौ । संदानभाग पारेधस्तात्संत्कु- टिके। सैत्फुटिकासंधिपार्श्वयोश्चत्वारो ग्रन्थयः | सत्कुटिकयोरधस्तात्पाष्र्णी | पायरधस्तात्तलमोहौ तयोरभ्यन्तरपार्श्वे कवाः | बहिःपार्श्वे राजयः । तलमो- इयोरधस्तातलकर्णी | ततस्तलौ | समन्ततस्त लसंधी | संध्योइपर्यष्ठी०यो । अष्टीव्याधस्ताद्वक्त्रसक्थिनी | अनन्तरं वक्त्रसक्योरधस्तादपरान्तरे | संदान- भागपोरधस्तात्कुम । कूर्मयोरधस्ताद्दशनकर्म | दश नखकूर्मा: । दश नख- शिखाः । तेषां पुरो नखादिविभागो गात्रनखवज्ज्ञेयः । नखान्तराण्यष्टाविति ॥ तत्र श्लोक:- २९ प्रदेशज्ञानाध्यायः ] ५२९ चतुःसप्ततिरित्येते प्रदेशाः परिसंरूपया | आतलात्मभूति प्रोक्ता जघनात्मभृति प्रभो ॥ मेहस्य करीषमस्त्रावाधस्तादण्डकोशः । अण्डकोशस्य पार्श्वयोर्वक्षणौ । वक्षणपार्श्व पोर्मुष्कौ । अण्डकोशस्योपरि कोशसंधिः | मेहर्नेस्तलः | तत्सं- घिनिर्गमात्मत्यूहः | मत्यूहस्याओ ककुदम् । ककुदामेटाग्रम् | तस्य मध्ये श्रो स्रोत इति || तत्र श्लोकः - एवं मेट्राश्रिताः शास्त्रे प्रदेशा दन्तिनामिह | संख्यपैकादश प्रोक्ता यथावदनुपूर्वशः || लाङ्गूलस्प सेवेत्र ग्रन्थय: । लाङ्गूलमध्ये वर्तकः | अभ्यन्तरे किली । तस्या बहिः संवर्तकाः । अधस्तात्किल्याः संवालः | तस्याधस्ताद्वालपुष्करम् । वाल- पुष्कराधस्तात्पर्व, इति । तत्र श्लोकाः- सोते संख्पया सर्व लाङ्गूलसमाश्रिताः । प्रदेशा हस्तिनां प्रोक्ता गजशास्त्रविशारदः || हस्तास्पदन्तवदनदक्शिरःकर्णकंधराः । उरोहृदयगात्राङ्गमपरामेट्रबालधिः || १ क. °त्सकुटि । २ क. सकुटि । ३ क. सकुटि० | ४ क. नस्ता- नलः | १ क. सर्वस्य । ६ क. ये न लाकूलमा ।