पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ - पालकाप्यमुनिविरचितो- अवैकविंशोऽध्यायः । [१ शस्यस्थाने अङ्गश्च राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ एरण्डकानामुत्पति ब्रूहि लिङ्गं तथा क्रियाम् ॥ १ ॥ पूर्वं च निर्विषो भूत्वा सविषः केन जायते ॥ दष्टस्तु सप्तरात्रेण कस्मात्कुप्यति दन्तिनाम् ॥ २ ॥ मासैश्च सेप्तभिः कस्मात्तथा संवत्सरैरपि || के वर्णाः कानि रूपाणि जातयः कति च स्मृताः ॥ ३ ॥ निर्विषं च कथं दष्टमविषं चात्र वै कथम् || एवं पृष्टस्तु राजेन्द्र (?) पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ शृणु सर्वं महाराज पन्मां त्वं परिपृच्छसि ॥ भौमास्तथाऽऽन्तरिक्षाश्च श्वानस्तु द्विविधाः स्मृताः ॥ ५ ॥ भौमास्तु त्रिविधा ज्ञेया ग्राभ्यारण्यसमुद्भवाः ॥ तेषामृतु विपर्यासाद्रसानां च विपर्ययात् ॥ ६ ॥ गर्भा एव तु जायन्ते मातुराहारजै रसैः ॥ मण्डूकान्कुकलासान्वा सर्पवृश्चिकगोनसान् ॥ ७ ॥ यदा तु नरमांसं वा श्वमांसं वा समश्नुते ॥ विषं तदुपयुक्तं हि मात्रा त्वस्प तदा भवेत् ॥ ८ ॥ संतपंर्पयति तं गर्भ तर्पितं च मसूयते || तेन दोषश्च जायेत गर्भस्थस्यैव देहिनः ॥ ९ ॥ अप्रकोषाद्धि दोषाणां जातः स्वस्थो भवेद्यदा ॥ कोपयेत्तु तदा दोषांस्तस्य तत्संचितं विषम् ॥ १० ॥ अन्योन्यमूर्च्छिताः सर्वे मंदं कुर्वन्ति दोषजम् || तेन श्वा भ्राम्पतेऽत्यर्थं विनमत्युन्नमत्यपि ॥ ११ ॥ लालामसेकी च तथा क्रोधनो मवेष्टितः || श्लथलाङ्गूलचरणो मदचेष्टोऽनवस्थितः ।। १२ ।। यदसौ भक्षयेत्प्राप्य तल्लिङ्गः सोऽपि जायते ॥ सविषं त्रिविधं दृष्टं निर्विषं तु चतुर्विधम् || १३ || दृष्टं चतुर्भिर्दष्ट्राभिस्तत्कष्टमिति निर्दिशेत् || दृष्ट्वा क्षिपत योऽत्यर्थमतिदष्टमतिक्रियम् || १४ || १ क. सप्तति । २ क. सा । ३ क मन्दं | ४ ख दवेष्टि ।