पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- ग्रीवायाँ पार्श्वयोर्दृष्टास्तिस्रस्तिस्रः पुनः शिराः || शिरसचालने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥ आददाति शिराभिश्च पानीयं दशभिद्विषः ||

  • दशभिर्निर्व मेच्चैव शिराभिः सलिलं गजः ॥ १६ ॥

दशभिर्निमिषेभाग उन्मिषेदशभिः पुनः || दशभिर्गन्धमाप्रोति शृणोति दशभिस्तथा ॥ १७ ॥ षट् त्रिंशत्तु शिरा दृष्टा दृष्टिसंचारणेsपि च || कटपोर्दश विज्ञेया शिरा मदवहा नृप ॥ १८ ॥ दशभिर्दशभिश्चैव कर्णौ वालपति द्विपः || निश्वासं कुरुते यामिस्ताः शिराखिशदेव तु ॥ १९ ॥ दशभिबृंहति गजो व्याहरेद्दशभिः पुनः ॥ [ ३ शल्यस्थाने- पुच्छं चालपति श्रीमान्सराभिर्दशभिर्गजः || १२० ॥ निर्हरेदशभिर्मेण्ट्रे दशभिश्चैव सं (मे) इति ।। मैथुनं पाति दशभि (भी) रेतो दशभिरावपेत् ॥ २१ ॥ अभितप्तस्तु मातङ्गो वमथुं याभिरुत्सृजेत् || षट्त्रिंशत्तु शतं विद्यात्सिराः स्वेदवास्तु ताः || २२ ॥ शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः || धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः || २३ || तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश || ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः ॥ २४ ॥ पक्काशयनिबद्धास्तु ज्ञेयास्तांस्तु चतुर्दश || शिरा दश समाख्याता पास्तु पित्तवहाः स्मृताः ॥ १२५ ॥ ii दशैव तु शिरा दृष्टाः श्लेष्माणं या वहन्ति वै || शिरा यास्तु शरीरेऽस्मिन् सर्वसंघिसमाश्रिताः ॥ २६ ॥ नदीं तरति सर्वाभिस्ताभिश्चैव तु लघयेत् || ताश्व गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः ॥ २७ ॥ सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः ॥ दशैव ताः वसूक्ष्मास्तु याभिर्वेदयते रसान् ॥ २८ ॥

  • अयमर्ध श्लोकः ' शिरसश्चालने' - इत्यतः प्राकपुस्तके |

१ क. °स्तासु च ।