पृष्ठम्:सिद्धान्तशेखरः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ विषयानुक्रमणिका अथेतः प्रभृति श्रीकृष्णमिश्रकतं विवरणं वर्तते । शोका: विषयाः ७४ङ्कः २९४ २५ ७६ । पुनरपि प्रकाराभ्यां कोणशङ्करानयनम् ७७ । अङ्गलाग्रथा कोणशरानयनप्रकारः ७८। पुनङ्गलाग्रया प्रकारान्तरेण कोणशङ्करानयनम् ७० । अङ्गलाग्रया समागतयोः कोणशङ्करेश्छायाकर्णयोरामयन २९६ प्रकारः--- २४.७ २. ८ २८८ ३० १ ३०२ ३९४ ३०४ २०५ ३०६ ८० द्वादशाङ्गुलशङ्गभुजाद्यनयनं तत्संस्थानकथनं च ८१-८२ । एकस्मिन्दिने छायाभ्रमणष्ठत्तनिरूपणम् ८३ । छायागमणवच्छडुभसणष्ठत्तनिरुपणं च ८४-८५ । नलकयन्त्रेण ग्रहग्रहणदिदर्शनप्रकारः ८६ । जले ग्रहग्रहणादिदशनप्रकार ८७ । इष्टकायाश्चत्ते पलभायाः संस्थानप्रतिपादनम् ८८। " द्वादशाङ्गलशङ्कवेच्छयथा ” तदुजेन च क्रान्तिज्या ज्ञानं ततश्चाहरौणायनयनोपायश्च ८८। चन्द्रशृगेन्नतौ रविशङ्करोरनयने विशेषः ... ८० । उदयास्तमूत्रप्रमाणनिरूपणम् ८१ शत्रुमूलादुदयास्तमूत्रपर्यन्तस्य शङतलसंज्ञस्यानयनम् .. ८२ । रवेरग्रायाश्चावगमे लस्वांशनयनम् ८३ । दिनार्धरात्त्रधैयोः प्रकारान्तरेणानयनम् ८४ ।"भुजद्वयज्ञानेन पलभानोपायः ५ । प्रकारान्तरेण पलभाज्ञानोपायः ६ । रवेः सममण्डलप्रवेशसमयज्ञानम् ८७-८८। रवेः सममण्डलप्रवेशकालिकमुव्रतघटप्रमाणं विज्ञाय व्यनयनाप्रकार ८७-१०० । सममण्डलप्रवेशकालिकं नतघटीप्रमणं विहाय १ १ । २०७ ३२०८ २०e ३१ ३११ २ १ ३ ३१३ ३१४ ३१५ रव्यानयनप्रकारः ३५४ १०१ । स समण्डलशङ्करं विज्ञाय रव्यानयनप्रकारः ३१८