पृष्ठम्:सिद्धान्तशेखरः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका ३७ शोकाद्भ: विषय:

१५५ ० । । १५५ १५८ १६ ° १६ १ १६४ १६५ १६७ १६८ १६ ८ २७ । प्रकारान्तरेण मन्दफलसाधनम् २८। आनतानां भुजफलानां संयोगवियोगप्रकारः २८ । रविचन्द्रयोरसवकर्मणा स्फुटीकरणकयनम् ३० । देशान्तरादिसंस्कारैः कीदृौ कुत्र वा प्रदेशे रवीन्दू भवत इति कथनम २१ । प्रकारान्तरेण रविचन्द्रयोः स्फुटपरिधिक्कृतस्फटीकरणप्रकारः २२ । पुनः प्रकारान्तरण रविचन्द्रयोः स्फुटीकरणोपायः ३३ । रविचन्द्रयोः स्फुटपरिधि छप्तस्फटयोः गतिफलयोरानयनं ततस्तयोगेत्यरानयनं च ३४ । कुजस्फुटीकरणार्थं तन्मन्दोच्च स्फुटीकरणम ३५ । कुजस्य मन्दशौत्रस्फुटपरिधिद्वयकथनम् ३३ । कुजस्य स्पष्टौ करणप्रकारः ३७-३८। बुधगुरुशनौनां सन्दशीघ्रप रिधौनां शक्रस्य विषम समपदयोर्मन्दशीघ्रपरिध्योश्च कथनम् ३८ । बुधादिकानां ग्रहाणां स्फुटीकरणप्रकारः ४० ४१ । रविचन्द्रयोर्गत्योः स्फुटीकरणप्रकारः ४२-४३ । कुजादेः स्फुटग त्यानयने विशेषो वक्रगतेर्निरूपणं च ४४-४५ । प्रकारान्तरेण स्फुटगतिस। धनप्रकारः ४५ । ग्रहणां भुजन्तर संस्कारो रविचन्द्रयोः सुगमोपायेन भुजान्तरसंस्कारश्च ४७ । ग्रहणे रविचन्द्रयोर्नतकाल सधनम् ४८-४८ । नीचोच्चहरूभङ्ग ग्रह स्फटीकरणमभिधाय प्रतिद्वत्तभङ्गधा स्फुटीकरणार्थं प्रतिमण्डलकर्ण साधनम् ५० । प्रकारान्तरेण प्रतिमण्डलकर्णनयनम् ५१ । ज्ञातभ्यां परमफल प्रतिमण्डलकेन्द्राभ्यां भुजकोटिज्य १७ १७१ १७२ १७४ १७७ १७८ १७e १८० १८२ सघन प्रकारः १८४ ५२ भुजफल संस्कारेण ग्रह स्पष्टीकरणम् ८५