पृष्ठम्:सिद्धान्तशेखरः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ गैन्यपरिचयः भवति चरफलाख्यं तत्पृथक् स्थं शरत्रं हतमुड़पतिकविज्ययोरन्तरेण ॥१॥ परमफलमवातं तनयं पृथक्स्थे तुहिनकिरणकर्णा त्रिज्यकोनाधिकेऽथ । स्फुटदिनकरहीनादिन्दु या भुजज्या स्फुटपरमफलनो भाजिता त्रिज्ययाऽऽप्तम् ॥२॥ शशिनि चरफलाख्यं सूर्य हीनेन्दुगोलात् तट्टणसुत धनं चेन्दूचहीनाफेगोलम् । यदि भवति हि साम्यं व्यस्तमेतद्विधेयं स्फुटगणितट्टनैक्यं कर्तुमिच्छङ्गिरव ॥३॥ इत्यनेन ओोकत्रयेण दृग्गणितसाम्यर्थे चन्द्रे संस्कारविशेषो दत्तः श्रीपतिनेति, नयं संस्कारः कस्मिन्नपि प्राचीनग्रन्थे वर्तत इति च सहानेव विशेषः ।। यद्यपि इन्चोनार्ककोटिम्ना गत्यंशा विभवा विधोः । गुणे व्यकॅन्दुदोःकोट्यो कंपपञ्चाप्तयोः क्रमात्॥ फले शशाङ्गतयोर्लिप्तये स्वर्णयोर्वधे। ऋणं चन्द्रं धनं भुक्तौ स्वर्णसाम्यवधेऽन्यथा ॥ , इत्यनेनैवंविध एव चन्द्रसंस्कारो सुजालाचार्येण ‘लघुमानसाख्यं’ करणे प्रोक्तः । परमनयोः सर्वथा सादृश्याभावात् श्रीपतिना वेधेन विलोक्यान्यादृश उक्तोऽयमिति प्रतिभाति । लघमानसकरणस्य टीकाकारः ”'चन्द्रस्य ग्रहसमागमच्छ या श्रोत्रतिसाधने वटेश्वरसिद्धान्तोक्तदृक्कर्मविशेषोऽयम्’ इत्याह । भुञ्जलोक्क्रेत- संस्कारसम्बन्धे गणकतरङ्गिण्याम् ‘‘अयं संस्कारश्च ‘इवेकशन वेरियेशन ' (Evection and Variation) नामकसंस्कारवत् प्रतिभाति ' इति लिखन्यस्महुरुचरेणः। अत्र श्रीपत्युतमिदं लोकत्रयं बह्नशुद्धं ससादर्शपुस्तकयो- रेकरूपमेवं लिखितं मया स्वाध्या शोधितमस्तौति, न चास्य किमपि व्याख्यानं कुत्राप्यवलोकितमिति च तदभिप्राय सस्बन्ध महनेव संशयः । स्थापत्युक्तोऽयं संस्कारः स्वसमय मुहुरवलोक्य भास्कराचार्येण विवक्षितस्तत्र