पृष्ठम्:सिद्धान्तशेखरः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थपरिचयः विप्रश्, चन्द्रग्रहण, सूर्यग्रहणोदयास्त, शृङ्गवेन्नति, ग्रह्युत्याख्येनुर्नवभिरधिकारः प्रज्ञाधिकशत समैः सुगमैः शोकै र्निबद्ध वर्तन्ते । अयं ग्रन्थस्तु प्रायो सुन्नालाचर्चेवि रचितं ‘लघुमानसाख्यं‘बुहृन्मानसाख्यं’ या करणमालोक्य तददर्शमादायैव रचितो ननाऽपि तत्सादृश्यमाश्रयतीति प्रलीयते । ब्रह्मस्फुटसिद्धान्तादावयनचलनभगानमनुक्तस्तदनुरूपरचने सिद्धान्त खरेऽयनचलनभगाननुनाऽपि ध्रुवमानसे करणे ‘युगाध्यध्यूनिते ४४४ शाके षष्टिभक्तेऽयनांशकाः ।। अयनांशः सदा देयाः क्रान्तौ लग्ने चरागर्भ ॥ * एवमयनांशानयनं तत्संस्कारञ्चभिहितवान् श्रीपतिरिति । अयं चतुश्चत्वारिंश- दधिकचतुश्शत ४४४ समः शक(ब्दः ‘लघुभास्करीयै’ वह झस्करोय’ मित्याख्ययोः उज्यौतिषसिद्धान्तग्रन्ययोर्निर्मातुर्भास्करस्य । अयं भास्करञ्च सम्प्रतिप्रसिद्ध भास्कराचार्यादतिप्राचीन वस्तुत आर्यभटसमसामयिक आर्यभटीयतन्त्र- टीकाकारवेति बहूनां मतेनार्थभटस्य साक्षात्प्रधानशिथश्चासीत् । अनेन भास्करेणयनचखनचर्चा न तातोऽत्रैव अयनांशभावं कथयित्वा ‘छतशरवसु ८५४' मितशकाब्दे बृहन्मनसरचयितुर्मुञ्जालस्य ‘अयनचलनाः षडंशाः पञ्चाशविज्ञप्तिकास्तथैकै! प्रत्यब्दं तत्सदितो रविरुत्तरविषुवदादिः स्यात् ॥“ इत्युक्त्या १५० अयनांशस्तङ्गतिश्च प्रतिवर्षमेका कले ति खलुत्य श्रीपतिना ‘युगाब्ध्यध्यूनिते वोके' इत्यादिनायमांशानथनसुतामिति । प्रायो सुजालेनैव प्रथममयनचलनोपलब्धिस्तसंस्कारश्चत इति बहूनामधुनिकानां मतम् । तथैव श्रीपतिनाऽप्ययनांशानयनं वतमिति । सूर्यसिद्धान्तो भित्रमपीदमयमां- शांनयनं ग्रहलाघवकारेण गणेशदैवीनापि’ ‘‘धदाखवध्यून:ः खरसङ्गतः शकोऽयनांशः" इत्यतया कथितमिति। अथ-- “भट्टकेशवपुत्रस्य नागदेवस्य नन्दनः। श्रीपतौ रोहिणखण्डे ज्योतिःशाखमिदं व्यधात् । इत्यनेन भुवमनसोपसंहारश्लोकेन श्रीपतेः पितुर्नाम “नाभदेवभट्टः पितामहस्य नाम ‘कशवभट्ट' थास्तामिति, ग्रन्थरचनायानं च — ‘रोहिणखण्डमिति