पृष्ठम्:सिद्धान्तशेखरः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ग्रन्थपरिचयः रत्नसारः--इत्याख्य एको व्यावहारिकग्रन्थः श्रीषतिक्षतो मिथिलायं द्विशेषत प्रसिद्धोऽस्ति। “वागीश्वरीं देवगणाधिनाथं प्रणस्य गर्गादिमुनिप्रणीतम् । विलोक्य दैवज्ञमनोऽभिरस्यं करोम्यहं ज्यौतिषरत्न सरम् ॥“ इत्यनेनारभ्य , सपदशतक्षकः . विवाहोपनयनादिसमंव्यवहारिक कर्मणां सुहृत्त बालावंबोधय सरलतया विवेचिताः सन्ति । ग्रंन्यश्चायमधुन मिथिला- वासिना ज्यौतिषाचार्य-शीट्स रिनन्दनमिश्रेण व्याख्याय कान्हपुर प्रकाशित, इति शूयंते । परमेयं श्रीपतिः स एव 'सिधान्तशेखरा'दि रचयिरोति सन्ट्रेस्पदम् । ज्यौतिषरत्नमाला तो बहुत्रपि मतान्तरे मैथिल निबन्धैरबवलीरत्नं कलापप्रभृति भिर्मतैक्यं चावलोक्य रत्नसाररचयिता श्रीपतिनामाऽयं । प्रसिद्धसम्बर सरा चार्यश्रीपतेभैित्रः कश्चित् ..मैथिल आसीदिति -साम्प्रतिकैर्बहुभिर्ववेचकैर्वि- वेचितत्वादिति । श्रीपतिनिबन्ध-अयं संहिता-होरा-सुह्त्तेंवैषयिको निबन्धो नितरां प्राचीनप्रामाणिकश्च । ‘व्यवहाररत्नवली’ रचयिता मैथिलकुलाल इतरः श्रीमान् सुधाकरमहामहोपाध्यायः “धपत्य दिनिबन्धेभ्यः किञ्चिदाश्वध्य लिख्यते । शिशूनां व्यवहारय सन्तः कुर्वन्तु स मतिम् ।' इति ग्रन्थादौ सूचयति । “ अस्य सुधाकरमहामहोपाध्याय स्थ नमोलेरखं प्रमाणं जगद्विदितो वाचस्पतिमिश्रो - ‘वैतनिर्णाय’ ददाति । अथ च व्यचररत्ना- वल्यामेकादशायनांशस्योल्लेखादितः पूर्वं सप्तशतवर्षे: प्राचीनः सुधाकरमहा महोपाध्याय इति नियतम्।. सोऽपिः श्रीपतिनिवन्धस्यैवं समानदचसा चर्चा करोतीत्यस्यैव सिद्दान्तरोखरचयितुः श्रीपतेर्निबन्ध इति प्रतीयते । श्रीपतिसमुच्चयः-बडुवापि व्यावहारिकज्यौतिषनिबन्धे बहूनां ग्रन्थानां टीकासु च श्रीपतिसमुच्चयस्य वचनानि बहून्येव विलोक्यन्तं परमयं ग्रन्थ नोप- लभ्यते सम्प्रतीति कस्य श्रीपतेः कतिर्यिमितिं नाधुना निर्णेतु' शक्यते । भवतु यस्य कस्यापि परमस्माकं ग्रन्थकारः श्रीपतिः स्वसमये वराहमिहिरवदेव त्रिष्वपि ज्यौतिषस्कन्ध षु सर्वानपि विवेच्यविषयान् विविच्य बहूनपि ग्रन्थान् सरलकोमलविमलपदैः पलैरकरोदिति नात्र कश्चित् संशयलेशोऽपीति।