सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
सिद्धान्तशिरोमणौ ग्रहगणिते

 इदानीं गणकानों प्रतीत्यर्थ क्षयमासकालान् गतागतान् कतिचिद्दर्शयति स्म ।

गतोऽब्ध्यद्रिनन्दै ९७४ र्मिते शाककाले ।
तिथीशै १११९ भविष्यत्यथाङ्गाक्षसूयैः १२५६ ।।

गजाद्युग्निभूमिः १३७८ स्तथा प्रायशोऽयं
कुवेदेन्दु १४१ वर्षैः कचिद्गोकुभिश्च १९' ॥७॥

 वा० भा०-स्पष्टम् ।
 अत्रोपपत्तिः । यदा किलैकविशतिः शुद्धिस्तदा भाद्रपदोऽधिमासः । तस्मिन् जाते कातिकादित्रये क्षयमासः संभाव्यते । सा च तथाविधा शुद्धिः कुवेदेन्दु १४१ वर्षान्तरे काले पुनर्भवति । किन्तु सत्रिभागाभिः षड्रभिर्घटिकाभिरधिक। भवति। कदाचिदेकोनविंशत्या वर्षस्तादृशी भवति। तत्र त्रिभागोनाभिश्चतुर्दशघटिकाभिरधिका भवति । कुवेदेन्डुवर्षभ्यस्तथैकोर्नावशतिवर्षेभ्यो ‘द्विधाब्दा द्विरामैः खरामैश्च भक्ता इत्यादिना लब्धेष्वधिमासेषु शेषतिथिषु शून्यं प्रथमस्थाने सत्र्यंशाः षड्घटिकाः स्युः ६ । २० ॥ द्वितीये वित्र्यंशाश्चतुर्दश १३ । ४० । अत उत्ततं प्रायशोऽयं 'कुंवेदेन्दुवर्षेः क्वचिद्गोकुभिश्चेति । प्रागग्रतश्चेत्यर्थादुक्तं स्यात् ॥७॥


१. अत्र बापूदेवः ॥

अासन्नमानं भिन्नस्य ज्ञातुमिष्टं यदा तदा ।
आदावंशहरौ। कायाँ दृढौ तौ च मिथो भजेत् ।

पृथक् फलानि विन्यस्य पङ्क्त्यां तेषामधः क्रमात् ।
आद्य फल लवस्थाने हरे रूप न्यसेत्तत: ।

द्वितीयलब्धिसंक्षुण्णं कल्पितांशं युतं भुवा ।
तयैव लब्ध्या भक्त तं द्वितीयासादधो न्यसेत् ॥

ततस्तृतीयलब्ध्या च द्वितीयांशहरौ हतौ ।
युतावाद्यांशहाराभ्यां तृतीयाप्तादधो न्यसेत् ॥

चतुर्थासादधोप्येवं पञ्चमासादिषु क्रमात् ।
लब्ध्यन्त न भवेद्यावत्तावत्कार्य विजानता ॥

न्यूनानि विषमाणि स्युः स्यु: समान्यधिकानि वै ।।
एवमासन्नमानानि स्यु: सूक्ष्माण्युत्तरोत्तरम् ।

 अत्रोदाहरणम् । राशिः भैर्दैईदैछैई६६६ई एतावंशहरौं लक्षत्रयेणापवर्तितौ जातौ दृढी