सामग्री पर जाएँ

पृष्ठम्:सिद्धान्ततत्त्वविवेकः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः १६१ २६० सेि खननतर चवे व के क्रान्तिः कदम्बमूत्रं स्यात् तथाभेदः पदान्तरे । पदस् द पदस्यान्ते व भेदोऽस्ति तयोरिदं ॥ ९७ ॥ (१)प्रहोदयस्तधिकारे ज्ञेया तवसन। बुधैः । अथ न।न्न विभेदोऽस्ति विषुवस्क्रान्तितुं नय योः ॥ १९८ ॥ नैव स्वरूपतस्तेन नाड्य रूपे विषुवांशतः । तिर्यग्ध्वाख्यसूत्रस्थो भवृत्तविधिकोऽपमः ॥ ९९ ॥ आद्यसे ज्ञः स एवात्र भवृत्ते विषुवांशतः । तिर्यक्कदम्बमूत्रस्थोऽपमोऽन्यो नाडिकवधि ॥ १०० ॥ ग्रहस्यशिवशत् तेन यो भवेत् प्रथपापमः । स एव विषुवांशनाम यमोऽन्यो भवेद्ध्रुवम् ॥ १०१ ॥ तद्वशत् क्षेत्रजांश ये विषुववृत्तगश्च ते । क्रान्तिवृत्तस्थिता वेद्य गोलतवं विजानता ॥ १०२ ॥ परपपऽ प्रया निम्नी त्रिज्याप्त विषुवांशज । जीव सा विषुवांशनां कव्यशद्युज्ययोद्धृता ॥ १०३ त्रिज्यानी च परक्रान्तिज्यया भक्का च सा पुनः । त्रिज्यागुणाऽथ परमापमीत्रिष्वजीवयोः ॥ १०४ ॥ गुणहरकयोः साम्यानशे संविहिते सति । यथोक्तं सर्वमुपपन्नं विषुवांशपदक्रमात् ॥ १०५ ।। तिर्यस्थित्या यन्मिथोऽस्ति त्रिभज्य तच्चापांशैरर्धचूर्णज्यकाभि- बनैतत् स्याद्यत् त्वङ्क्षत्रजास्यम् ।। १०७ ॥ किन्तु प्रत्यक्ष भवेत् तत् त्रिकोणं नो तीत्याऽतोऽत्र सिद्धिः कथं चित् । (१)पूर्णज्याभिषं वदन्त्यल्पबुदया जात्यक्षेत्रं तन्मतं मन्मतं नो ॥ १०८ ॥ सूक्ष्मस्वेनतोऽन्यथैवास्य सिद्धिस्तद्वत् क्रान्तिक्षेत्ररीत्या प्रवश्चिम । चापक्षेत्रे या श्रुतिः खेटा। हुर्वाडोरेकश्चापमो वैषुवतयः ॥१०९॥ अन्यश्चेत्थं कल्पयित्वेप्सितं गोलाणैस्तविचार्य स्वबुद्धया। अत्र शते चापबाहुभुती ये तज्ज्याकृत्योरन्तराद्यत् पदं तत् ॥११०॥ त्रिज्यानिनं शतकोटिज्ययाऽऽतं तच्चापं स्यान्मानमज्ञातवाहोः । यद्वा कर्णास्थाऽत्र या कोटिव त्रिज्यानि ज्ञात कोटिज्ययाऽऽप्त ॥ १११ ॥ तचापशरूनखाङ्कः समं स्या दशतस्य व्यक्तपानं हि बहः । नक्तं समयं शतदलक्षण यस्त न्यूनवे चाज्ञात्वा हरिहदम् ॥ ११२ ॥ व्यासाधाथ वृत्तयुग्मं तदैक्यत् । तद्वृत्तस्थावेव यो चापरूष बाहु कण यस्तयोर्मध्यसंस्थः ॥ १०६ ॥ तद्वत्रज्यादृत्तगस्तच जास्यं त्रिज्यावृतैः स्यात् त्रिभिः खे खगोले । (१) वि.श.चापजात्यस्य पूर्णज्याभिः सरलजात्यक्षेत्रं न भवितुम हीति किन्तु कुत्रचिच्चापाजस्ये पूर्णज्याभिस्तद्भवितुमर्हति यथा गोलसन्धितो भुजांशवृते द्विगुणभुजांश एकोऽवयवः। प्रहान्नाडी वृत्तभुजशवृत्तसंपातवधि बृहद्वृत्तोयचर्श द्वितीयोऽवयवः । भुजांशक्रान्तिवृत्तयोर्द्धितीयपातावधिगते बृहद्वृत्ते चापांशस्तृती योऽवयवः । एषां पूर्णज्याभिः सरलजात्यक्षेत्रं भवत्येव । वृत्तार्थं पूर्णज्याद्वययोगोत्पन्नकोणस्य समकोणस्वात्। ३३ (१) वि० श9-द्रष्टव्य उदयरताधिकारस्य २३तमः ६ले।कः ।