पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१५
बालमनोरमा ।

'भुजन्युब्जौ पाण्युपतापयोः' (२८७७) इति सूत्रे निपातनाद्दस्य बः । स चान्तरङ्गोऽपि द्वित्वविषये 'नन्द्राः –' (सू २४४६) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते । न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रयत् ।

२५८१ । रभेरशब्लिटोः । (७-१-६३)

रभेर्नुम्स्यादचि न तु शब्लिटो: ।

२५८२ । लभेश्च । (७-१-६४)

अररम्भत् । अललम्भत् । 'हेरचङि' (सू २५३१) इति सूत्रे 'अच ङि' इत्युक्तेः कुत्वं न । अजीहयत् । 'अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्' (सू २५६६) । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ।


इत्यस्य द्वित्वमिति भावः । आड्डिडदिति ॥ अड्डधातुर्दोपध. । ष्टुत्वसम्पन्नो डकारः । अड्डि इ अ त् इति स्थिते श्चुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः । आर्चिचदिति ॥ अर्च् इ अ त् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः । उब्ज आर्जवे इति ॥ ननु चडि ब्जि इत्यस्य द्वित्वे हलादिशेषे औबिब्जदिति रूप स्यात् । औब्जिजदित्येव तु इष्यते । तत्राह । उपदेशे दकारोपधोऽयमिति ॥ ततश्च 'नन्द्राः' इति दकारस्य द्वित्वनिषेधात् जि इत्यस्यैव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रूयते इत्यत आह । भुजन्युब्जाविति ॥ ननु द्वित्वात् प्रागन्तरङ्गत्वात् दकारस्य बकारादेशे सति 'नन्द्रा.' इति निषेधस्य कथमिह प्रवृत्तिरित्यत आह । स चेति ॥ ननु द्रु गतौ द्रावयति | चडि द्रु इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयो. उपधाह्रस्वे 'स्रवति-शृणोति' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते । तन्नोपपद्यते । 'नन्द्राः' इति दकारस्य द्वित्वनिषेधादित्यत आह । अजादेरित्येवेति ॥ ‘नन्द्रा.’ इत्यत्र अजादेरित्यनुवर्त्तत एवेत्यर्थ.। आदिभूतादच इति व्याख्यात प्राक् । ततश्च आदिभूतादच पराः नदराः द्विर्न भवन्तीति फलितम् । नेहेति ॥ प्रकृते आदिभूतादचः परत्वाभावान्न दकारद्वित्वनिषेध इत्यर्थः । अदिद्रपदिति पाठे द्राधातेर्णिचि पुकि द्रापि इत्यस्माद्रूपम् । ननु लावस्थायामडिति पक्षे अचः परत्वमस्येवेति चेन्न । ‘नन्द्राः’ इत्यत्र 'लिटि धातोः' इत्यतो धातोरित्यनुवर्त्त्य धातुसंज्ञाकालिकादादेरचः परा नदराः द्विर्नेति व्याख्यानादित्याहुः । रभेरशब्लिटोः ॥ 'इदितो नुम्धातोः' इत्यतो नुमिति 'रधिजभोरचि' इत्यत अचीति चानुवर्त्तते । तदाह । रभेर्नुमित्यादि । लभेश्च ॥ लभेरपि नुम् स्यात् अचि, नतु शब्लिटोरित्यर्थस्य स्पष्टत्वादनुक्ति. । अररम्भदिति ॥ नुमि कृते सयोगपरत्वे अकारस्य लघुत्वाभावान्नसन्वत्त्वमिति भावः । 'हि गतौ वृद्धौ च' इत्यस्माच्चडि अजीहयदित्यत्र ‘हेरचडि’ इति हकारस्य कुत्वन्नेत्याह । हेरचङीति ॥ ‘अत् स्मृदॄत्वर’ इति सूत्र चुरादौ 'प्रथ प्रख्याने' इति धातौ व्याख्यातम् । असस्मरदिति ॥ अत्र 'सन्यतः'