पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ सामवेदसंहिताः । [३, प्र ० १२,२ यथ द्वितीया । मधुच्छन्दा ऋषिः । १ २ ३ २ ३ २ ३ १ र २ अधृग्रमिन्द्रनेगिरःप्रनित्वामुदहासन। ३ १ २ ३ १ र २ सजोषाॐ वृषभम्मतिम् ॥ २ ॥ ९१ ५ ३ । अग्रमाइन्द्राईने गिराः। प्रातरश्वमूर। अज्ञ।। सता। १जो २ावा२ । षभापतिम् । ओर३४५ । दू । डा ॥ ३२ ॥ ३१ हे "इन्द्र! ‘ते गिरः" त्वदीयाः स्तुतीः ‘असृग्रं” सृष्टवान् नस्मि । ता गिरः स्वर्गेऽवस्थितं “त्वां प्रति" ‘उदहासत”() उद्धृत्य प्राप्नुवन् । तादृशोर्गिरत्वं “सजोषाः"(९) सेवितवानसि। - - - - - - - - - -

  • “अजोषा"-इति ऋग्वेदीयः पाठः।

• = क = - - - - - - - - - - - - - - - - - ९१ ऋग्वेदस्य ११:१७,४ । I वैरूपम् । (१२)- । सावित्यथ कप-इति वि० । (२)-‘अथ प्रति-सेवनथोरित्यस्येदं रूपम्-नि वि०