पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१६५
शब्दनिरूपणम् ।



जकH सप्तभङ्गनयोपि ग्राह्यः । सच ‘नैकस्मिन्नसमम्भवा’ (व्र ० अ० २ पा० २ मू० ३३ ) इति सूत्रभाष्ये निरस्तः ।

 तत्स्वरूपमुक्तमनन्तविर्य्येण--


 वाक्येऽनेकान्तताद्योती गम्यं प्रति विशेषणम् ।
 स्यान्निपातोऽर्थयोगित्वतिङ़x इव प्रतिरूपकः ।

इति ।।

अस्यार्थः-वाक्ये-स्यादस्तीस्यादिवाक्ये । ‘स्यात्'इति- शब्दस्तिङन्तप्रतिरूपक:-नेिङन्तसदेशनिपत इत्यर्थः । को - ऽस्यार्थ इत्यत आह--अनेकान्ततेति । ननु कथमेतस्या नेकान्तताद्योतकत्वमिति चेच्छुणु । यदिपुनरयमनेकान्तिकः 'स्यात्' शब्दो न भवेत् स्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात् । अत एवोक्तम्-अर्थयोगित्वादिति । नन्वर्थवत्त्वान्यथानुपप- त्त्या यः कश्चिदर्थो धोत्यतां कथमनेकान्तनाद्योतकत्वप्त् । तद्योतक- त्वेपि विनिगमनाविरहात्तस्य कस्य चिदनेकान्तताद्योतकतापत्त्या- सिद्धसाधनमर्थातरं वा स्यादित्याशङ्क्याह-- गम्यं प्रतीति । तथा च वा द्युक्तस्त्याद्यर्थस्यैवनेकान्ततां द्योतयति सानिध्यादिबुद्धयुपास्थि तवेन लाघवाञ्चा । न चानैकान्ततावचकत्वमेवास्त्विति वाच्यम् । निपातानां द्योतकत्वस्यैव तन्त्रान्तरे सिद्धान्तितत्त्वात् । तथा च स्यात्पदात्कथञ्चेिदर्थोऽनुक्तः प्रतीयते इतेि न स्यपदस्यानर्थक्यम् स्याच्छद्बघटितवाक्ये। सप्तभङ्गीनयो नाम-सप्तनां भङ्गानामर्थादेकान्त-- मर्थादेकान्तभङ्गानां समाहारः सप्तभङ्ग तस्य नयः-न्यायस्तप्रति- पादकं वाक्यम् । तथा च सप्तपदार्थस्यैकान्तभङ्गद्वारैव समाहारे- ऽन्वयात्सप्तैकाग्तभङ्गप्रतिपादकं वाक्यमित्यर्थः । ननु सप्त एका-. न्तभङ्गाः कथं कथं कदा कद प्रसरन्तीपुकङ्कायां तेनैवोक्तम्-


 तद्धिनविवक्षायां स्यादस्तीति गतिर्भवेत् ।
 स्यामस्तीति प्रयोगः स्यात्तनिषेधे चित्रक्षिते ।
 क्रमेणोभयवाञ्छायां प्रयोगः समुदयभृत् ।
 युगपत्तद्विवक्षायां स्याद्वाच्यमशक्तितः ।