पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
श्रीसरस्वतीविलासः

अमात्याद्याः पञ्जविंशतिः राजप्रकृतयः पञ्चेति एवं त्रिंशत्कम् ।

"षट्त्रिंशत्कं केचिदाहुर्मण्डलं मण्डलीविदः
षट्त्रिंशत्कं प्रचक्षते" ॥ इति ॥

 अष्टचत्वारिंशन्मण्डलमित्यन्ये-- यथोक्तं बार्हस्पत्ये--

"चत्वारः पृथिवीपालाः पृथग्न्यित्रैस्सहाष्टकम् ।
अमात्यादिभिरेते च जगत्यक्षरसंहिताः" ॥ इति ॥

जगत्यक्षराणि-- जगतीछन्दोऽक्षराणि अष्टाचत्वारिंशत् । चतुःपञ्चाशत्कमाह विशालाक्षः इत्युक्तं राजलासके--

"एतेऽष्टादश चैतेषां मित्रशत्रू पृथक् पृथक् ।
चतुःपञ्चाशतमिति विशालाक्षः प्रभाषते ॥" इति ।

 षष्टिर्मण्डलमित्यपरे--

"दशानां भूमिपालानां अमात्याद्याः पृथक् पृथक् ।
मण्डलं मण्डलविदः षष्टिसंख्यं प्रचक्षते" ॥

अत्र दश राजानः अरिमित्रादयः पञ्चाशदित्यर्थः । मानवमते द्व्यधिकं सप्ततिकं मण्डलम् ।

"द्वादशानां नरेन्द्राणां पञ्च पञ्च पृथक्पृथक् ।
अमात्याद्याश्च प्रकृतीनामनन्तीह मानवाः ॥
मौला द्वादश एवैते अमात्याद्यास्तथा च याः ।
सप्ततिर्द्व्यधिका ह्येषा सर्वप्रकृतिमण्डलम् ॥"

अयमर्थः-- षष्टिर्द्रव्यप्रकृतयः । द्वादश राजप्रकृतयः । इति सर्वप्रकृतिमण्डलं द्व्यधिका सप्ततिः । अष्टोत्तरशतमण्डलमाहोशना--

"अष्टादशानामेतेषाममात्याद्याः पृथक् पृथक् ।
अष्टोत्तरशतं ह्येतन्मण्डलं कवयो विदुः ॥" इति ।