पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ क्षेत्रजविवादाख्यस्य पदस्य विधिरुच्यते.


 पूर्वस्मिन्प्रकरणे नैगमादिविषयतया संविद्व्यतिक्रमः । अत्र तु सीमाविषयस्संविद्व्यतिक्रम इति यद्यप्यैकाधिकरण्यमेव युक्तं; तथाऽपि स्त्रीपुंसाख्यविवादपदोपयोगितया गृहक्षेत्रादिनिर्णयोपयोगितया च पृथगधिकरणता । अत्र नारदः--

प्रकाशैरप्रकाशैश्च लिङ्गैस्सीमां नयेन्नृपः ।
अर्थिप्रत्यर्थिनोर्यत्र साक्ष्यादिप्रत्ययैर्नयेत् ॥

प्रकाशैर्न्यग्रोधाश्वत्थकिंशुकादिवृक्षलतातृणगुल्मसेतुवल्मीककुल्यादिभिर्लिङ्गैः अप्रकाशै करीषास्थ्यंगारशर्करादिभिः भूमौ गूढं निक्षिप्तैर्लिङ्गैः । अत एव मनुः--

एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ।

एतैः-- पूर्वाक्तैः गूढागूढैलिर्ङ्गेः । तथा च बृहस्पतिः--

निवे(दे)शकाले कर्तव्यस्सीमाबन्धविनिर्णयः ।
प्रकाशोपांशुचिह्नैश्च लक्षितः संशयापहः ॥

निवेशकालो-- ग्रामादिनिर्माणकालः । सीमानियामको विनियुक्तश्च यो निश्चायकः । यद्वा चिह्नैर्विनिश्चयः कर्तव्यः । यथा उत्तरोत्तरं कालहो माभूदिति । उपांशुचिह्नानि-- गुप्तलिङ्गानि । प्रकाशलिङ्गानि गुप्तलिङ्गान्यपि स्मृत्यन्तरे दर्शितानि । तथा च स्मृतिः--

वापीकूपतटाकानि चैत्यारामसुरालयाः ।
स्थलनिम्ननदीस्रोतः शरगुल्मलतादयः ॥

332