पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथ समयानपाकर्माख्यस्य पदस्य विधिरुच्यते


तत्र नारदः--

पाषण्डनैगमादीनां स्थितिस्समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥

तथाच विष्णुः--

बहुभिस्साधुभिर्महाजनरक्षणार्थं कृता संवित् समयः । अस्यान्यथा करणं समयानपाकर्मेति । तथा च शङ्खलिखितौ--

 यां विनोपद्द्रवो दुष्परिहरो धर्मकार्यं च दुस्साधं सा पारिभाषिकी धर्मक्रिया । तदनपाकरणं समयानपाकरणमिति । पूर्वस्मिन् प्रकरणे क्रीतानुशये परिवृत्त्यनुशये च क्रीतविषयः परिवृत्तिविषयश्चेति क्रम उक्तः । अत्र तु समयस्यातिक्रम उच्यत इति सङ्गतिः । अत्र समयानपाकरण शब्दे दर्शवल्लक्षणेत्युपोद्धातप्रकरणे निरूपितं । अत्र तु तदुपयोगितया किञ्चिदाह याज्ञवल्क्यः--

राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्द्रयात्स्वधर्मः परिपाल्यताम् ॥

इति । तदयमर्थः-- राजा-- नृपतिः स्वपुरे-- दुर्गादौ तद्देशेऽवस्थानं गृहारामक्षेत्रादिकं च दत्वा सर्वमान्यग्रामान् दत्वेत्यर्थः । अत्र ब्राह्मणान् स्थापयित्वा तत् ब्राह्मणव्रातं वेदत्रयसम्पन्नं वृत्तिमत्सर्वसम्पत्समृद्धं कृत्वा स्वधर्मः-- वर्णाश्रमविहितः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान् ब्रूयात् । एवमेवं नियुक्तैः यः कृतः समयः सोऽनुल्लङ्घनीयो राज्ञेत्याह ।

328