पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
272
श्रीसरस्वतीविलासे

संगोपयन्तो भाण्डानि शुल्कं दद्युश्च तेऽध्वनि ।
अन्यथा द्विगुणं दाप्याः शुल्कस्थानाद्बहिस्स्थिताः ॥

इति । अथवा सर्वानुज्ञया सर्वेषां कार्यमेक एव कुर्यात्--

बहुनां सम्मतो यस्तु दद्यादेको धनं नरः ।
करणं कारयेद्भावे सर्वैरेव कृतं भवेत् ॥

सम्भूयकारिणां मिथो विवादे व्यास एव--

परीक्षकास्साक्षिणश्च त एवोक्ताः परस्परम् ।
सन्दिग्धार्थे वञ्चनायां न चेद्विद्वेषसंयुताः ॥

यदा तु विद्वेषसंयुक्ताः तदाऽप्याह स एव--

यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये ।
शपथैस्स विशोध्यस्स्यात्सर्ववादेऽप्ययं विधिः ॥

विशोध्यः सभ्यैरिति शेषः । एतच्च सांयात्रिकविषयम् । इतरत्र साक्ष्यन्तरसद्भावादिति लक्ष्मीधरः । वञ्चकत्वे प्रमाणसिद्धे सति "जिह्मं त्यजेयुर्निर्लाभं" इति याज्ञवल्कीयमवतिष्ठते । जिह्मोवञ्चकः । तं लाभरहितं कृत्वा बहिष्कुर्युः सम्भूयकारिण इत्यर्थः । तस्यापवादमाह नारदः--

क्रियाहानिर्यदा तत्र दैवराजकृता भवेत् ।
सर्वेषामेव सा प्रोक्ता कल्पनीया यथांऽशतः ॥
अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् ।
तस्यांशं यदमन्त्रत्वाद्गृह्णीयुस्ते ततोऽपरम् ॥

अनिर्दिष्टः-- अनियुक्तो वा वार्यमाणो वेत्यर्थः । अत्र विशेषमाह स एव--

दैवराजभयाद्यस्तु स्वशक्त्या परिपालयेत् ।