सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [१० पटलः ] गोपीनाथभट्टकृतज्योत्नाव्यास्यासमेतम् । भुवौ प्रकोष्ठे उपस्थं च वयित्वा लोना वपनम् । उपपक्षश्मश्रुकेशान्वापयोत क्रमात्सदा । शिखाप्रकोष्ठभूपस्यान्वनयित्वा द्विजोत्तमः ।। इति स्मृती निषेधात् । उपस्थग्रहणं गुदोपलक्षणम् । इदं वपन जीवत्पितृकस्यापि भवति । गङ्गायां भास्करक्षेत्रे मातापित्रोरी मृते । आधाने सोमपाने च वपन सप्तसु स्मृतम् ॥ इति निगमोक्तः । विना तीर्थ विना यज्ञ मातापित्रोद्मति विना । यो वापयति लोमानि स पुत्रः पितृघातकः ॥ इति प्रचेतावनाच । तत्रापि पितरि कृतदीक्ष एव पुत्रस्याधिकारः । भन्यया कृते परिवेत्तृत्वादिदोषा- पत्तेः । विस्तरस्तु मस्कृतस्मात संस्काररत्नमालायामवगन्तव्यः । पौर्णमास्यां दीक्षायां कृतपनश्चेद्वपनं न भवति अर्थ टोपात् । तथा सोमाधाने चेति केचित् । केशश्मश्रुव- समावेऽपि वपन राजक्रयवत्संस्कार इति तदानी मन्त्रनपः, छिन्ने लून इति भारद्वा- जवचनादित्यन्ये । अस्मिन्पक्षे दक्षिणोत्तरमागमेदेन वपनम् । अवचनादेवं ज्ञायत एषमुत्तरं गोदानमित्यापस्तम्बोक्तं नामिमतमिति । तयाच बौधायन:-एतयैवाऽऽयतो- तर गोदानमद्भिनत्ति यजुषा वा तूष्णीं वेति ।

अभ्यन्तरं नखानि निकृन्तते हस्त्यान्यग्रेऽथ पद्यानि सव्यस्याग्रे कनिष्ठिकातोऽथ दक्षिणस्य ।

यथाऽगुल्योम्योऽम्यन्तरं भवति तथा नखानि निकृन्तते छिनत्ति अवयुरेव । शिक्षाया अभावाद्हितत्वाच नापितः । निकृन्तत इत्यत्र नीत्युपसर्गों नितरां छेदनार्थः । अध्वर्योरपि वपनकर्तृत्वास्नानं तूष्णोमेव शुद्धयर्थम् । हस्त्यानि हस्तसंबन्धीनि अग्र आदी निकृन्तते छिनत्ति । अथानन्तरं पद्यानि पादसंबन्धीनि । पाचार्याम्यां चेति यत्प्रत्ययः । पद्यत्यतदर्थ इति पाइशब्दस्य पदादेशः । हस्त्यान्यम इत्येताववादिनन्तरं पद्य- निकृन्तने सिद्धेऽथ पद्यानीति वचनं कालाव्यवधानार्थम् । सव्यस्य वामस्य हस्तस्याने प्रथमं कनिष्ठिकात आरम्येति शेषः । अथानन्तरं दक्षिणस्य हस्तस्य । सव्यस्याने कनिष्ठिकात इत्यनेनैव दक्षिणस्य हस्तस्यानन्तरं नखनिकृन्तने सिद्ध इन वचनं दक्षि- णस्य हस्तस्याप्यभ्यन्तरमेव कनिष्ठिकात आरभ्यैव नखनिकृन्तन नवेतन्यतिरिक्तलोकप्र. सिद्धप्रकारेणे येतदर्थम् । एवं सव्यस्य पादस्याग्रेऽनन्तरं दक्षिणस्य कनिष्ठिकात आरम्यैव । पूर्वत्र हस्त्यान्यग्रेऽथ पद्यानीत्युमयोपक्रमात् । सव्यस्याने कनिष्ठिका- तोऽथ दक्षिणस्येत्यत्र सव्यदक्षिणशब्दाम्यां सव्यहस्तपादयोर्दक्षिणहस्तपादयोर्यषा- क्रमं ग्रहणम् । सव्यस्य दक्षिणस्येति सामान्यतो निर्देशाद्धस्तनखनिकृन्तनवत्पादनख. निकृन्तनेऽप्पयमेव प्रकारः । अभ्यन्तरं नखानि निकृन्तते सव्यानि हस्त्यान्यग्रे कनि. .