सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८४ सत्याषाढविरचितं श्रौतसूत्र- [७ सप्तमप्रश्ने- अर्थात्परितःश्रयणम् । द्वारेषु विशेषमाह -प्रघाणरूपाणीति । बाह्यशालाया द्वाराणि प्रघाणरूपाणि कुर्वन्तीत्यर्थः । दिदिवतिवचनं विदिग्व्यावृर्त्यर्थम् । प्रहण्यते पादाभ्यां गमन आगमने च स प्रत्राणः । हननं ताउनम् । अत्र हननशब्देन हननयोग्यता लक्ष्यते । योगरूढं पदम् । अगारैकदेशे प्रघणः प्रघाणश्चेति निपातनात्साधुः । अलि. न्दरूपद्वारावयववाच्ययं शब्दः । प्राग्वंशस्य सदोहविर्धानयोश्च समान५ सांकाशिन मित्ययं विधिर्वाह्यशालायाः पूर्वापरद्वारयोर्न भवति । अविधानादावश्यकाशुचिपुरुषादि- दृष्ट्यांपादनानुकूलत्वाच्च । बाह्यशालाद्वाराणि सर्वाणि कपाटवन्त्यपि कार्याणि श्वादीना- मप्रवेशाय । द्वारवर्ग सर्वतः परिश्रयणम् ।

उत्तरेण प्राग्वꣳशं परिश्रिते यजमानस्य केशश्मश्रूणि वापयते ।

उत्तरेणेत्येनबन्तम् । प्राग्वंसाबहिरुत्तरतः समीप एवेत्यर्थः । उत्तरणेति षचनं प्रागादिदिग्व्यावृत्त्यर्थम् । दूरदेशव्यावृत्त्यर्थमेनपो वचनम् । प्राग्वंशवचनादग्न्यायत- नस्य बाह्यशालाया गाई पत्यार्थोदीचीनवंशायाः शालायाश्च व्यावृत्तिः । तेनाकैव शाला भवति नतु शालाद्वयनिति । प्राग्वंशशब्दः शालाविशेषवाची । तथाच कोशः- प्राग्वंशः प्राग्वविर्गहादिति । यो हविगैहाद्धविरर्थव्यस्थापनार्थातहात्प्राक्पुरतो मण्डपः स प्राग्वंश इत्यर्थः। एतेनैव ज्ञायते यज्ञोपयुक्तहविरादिसंमारजातं प्राग्वंशस्य पश्चात्स्था- पयितव्यमिति । अस्ति चायमर्थः स्पष्टः शास्त्रान्तरे-पश्चात्पत्नीशाला तस्या एव समीपे संमारान्निदभातीति । अत्र यजमानः प्राङ्मुख एव । उदङ्मुखत्वे विहारस्य पृष्ठतः कृतिः स्यात् । सा चात्यन्तमनुचिता । एतदभिप्रेत्यैव प्राङ्मुखतामत्राऽऽह बौधायनः- अथ प्राङ्मुखस्य दक्षिणं गोदानमद्भिरुनत्त्याप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इतीति । उत्तरेण प्राग्वशं परिश्रिते यजमानस्य श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानियेता- वतैव सिद्धे पृथक्सामान्यप्रतिज्ञानमन्यत्रापि यत्र केशश्मश्रूणि वापयत इति श्रूयते तत्राप्य यमेव क्रमो नतु केशश्मश्रु वपत इतिवाक्यानुसारेण क्रम इति । प्राग्वंशमित्य- नपा द्वितीयेति द्वितीया पष्ठ्यर्थे । परिश्रिसे कटादिभिर्वपनार्थ प्रवेशार्थ पूर्वतो द्वार । कुर्यात् । उत्तरेण प्राग्वंशमित्यरण्ये दीक्षापक्षे । अस्मिन्पक्ष एव प्राग्वंशस्य संभवात् । गृहे दीक्षापक्षे तु प्राग्वंशासंभवे दीक्षणीयार्थविहारादुत्तरत एतद्भवति । प्राग्वंशसंभवे तु तदुत्तरत एव । अथवा गृहे दीक्षापक्षेऽपि प्राग्वंश आवश्यकः । उत्तरण प्राग्वंश- मिति वचनात्तं प्राग्वंशं प्रपाद्येति वक्ष्यमाणसूत्राच्च । प्रायणीयाद्यर्थ प्राग्वंशो भिन्न एव । यजमानग्रहणं पत्नीव्यु दासार्थम् । स्पष्टमाहाऽऽपस्तम्बः-एवं पत्नीकेशवन. मिति । वसिष्ठस्मृतिरपि- केशानां नास्ति नारीणां वपनं व्रतयज्ञयोः । गोवधादिषु सर्वेषु च्छेदयदङ्गुलद्वयम् ॥ इति ।