सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्यख्यासमेतम् । पदर तथा च तत्र निवीतस्तुनेरेवाऽऽञ्जस्येनाप्रतीतेरर्थवादेन निवीतविधिकल्पनं दूरापास्त- मिति स्वतन्त्रविधित्वासंभवादस्तु तत्रोपव्यानस्तावकत्वम् । प्रकृते तु पूर्व मनुष्याः प्रतीची व्यमजन्तेत्युक्त्या पूर्व पुरुषाचरितत्वेन प्रतीचो विभागस्य प्राशस्त्यावगतेस्तेन प्रतीचोदिविभागः कार्य इति विधिः सुकल्प्य इतिविशेषशङ्कावारणार्थमिदमधिकर- णम् । प्राचीनवश्शं करोतीति विधौ भूपमाणो देवमनुष्या दिशो व्यमजन्त प्राची देवा दक्षिणा पितरः प्रतीची मनुप्या उदीची रुद्रा इति योऽर्थवादः सोऽस्याधिकरणस्य विषयः । अत्र देवपदं पित्रुपलक्षकम् । रुद्राणां देवत्वेऽपि गोवलीवर्दन्यायेन पृथग्मह- गम् । तथा च प्राची देवा दक्षिणेत्यत्र देवशब्दो रुद्रातिरिक्तपरो ग्राह्य इति ज्ञेयम् । प्राचीनः प्रागो वंशो यस्य विमितप्रदेशस्यैतदेव दीक्षितविमितमित्याख्यायते । एतदेव प्राचीनत्वं पृष्ठवंशस्यैव । प्रागायतं पृष्ठवंशं कुर्यादिति वाजसनेविश्रुतेः । प्राचीनशब्दः पुरोवाची नचोर्ध्वाची देवमनुष्या दिशो व्यभजन्तेति लिङ्गात् । तस्मिन्नुदीचीन वशा शालेल्यान्यायिक्पां शालायामुद्दीचीनत्वस्य प्रत्याम्नानाच । स च पृष्ठवंश- स्तावान्याह्यो यावता पृष्ठवंशेनाऽऽम्यायिको विहारः सपत्न्यायननः ससंचरः संप. स्येत । विमितस्य प्राचीनवंशमिति विशेषगावशोऽपि प्रागनो विमानोत्तरमेव दातव्य इति गम्यते । तद्धारकत्वाद्यावदुपयुक्ताः सर्वे स्तम्मा अपि । पुरस्तादुन्नतं पुरोमागे किंचिढच्चम् । एतदप्यान्यायतननिर्मामात्पूर्वमेव कर्तव्यम् । प्राचीनवंशं पुरस्तादुन्नतम्, एतादृशविशेषणविशिष्टं विमितं प्रदेशमाच्छादयन्तीत्येताशार्थ करणाद्वंशस्तम्भदान- स्योन्नतत्वस्य च पूर्वकर्तव्यता, इष्टयुत्तरमाच्छादनपरिश्रयणद्वारकरगादि अने विधा- नात् । पुरोभाग औन्नत्यविधानात्पश्चादानी चना । स्पष्टमेतदुक्तमापस्तम्येन-प्राचीनवंश करोति पुरस्तादुन्नतं पश्वान्निनतमिति । बौधायनः-जुष्टे देवयनने शाला कारिता भवतीति । एतस्य प्रमाणविशेषानभिधानादर्थलक्षणावायामविस्तारौ । अर्थात्परिमाण- मिति कात्यायनोक्तेः । बौधायनस्तु शुश्वमूत्रे प्राग्नंशः षोडशप्रक्रमागामो द्वादशव्याप्त- स्तस्य मध्ये द्वादशिको विहार इत्याह । प्रयोगसूत्रे च प्राचीनवंशा विश्वतीकाशा दक्षिणतो वर्षीयसी तस्यै चतस्रो द्वारः कुर्वन्ति प्राची दक्षिणां प्रतीचीमुदौनी दक्षि- मतो व्रतश्रपणागारं कुर्वन्ति पश्चात्पनीशालामिति । आयतनानि पञ्चविधपिशिलान्या तमप्रमाणानि समक्षेत्राणि संभवानुसारेण । सम्पावतथ्यपक्षे तयोरप्याहवनीयायतनव- देवाऽऽयतने आह्वनीयात्पुरतः क्रमेण प्राक्संस्थे प्राग्वंश एव । औपासनानेरायतनं तु प्राग्वंशसमीप एवं संचाररहिते परिश्रित प्रदेशे । प्रक्रमप्रमाणं यजमानस्याध्वर्यो । यजमानस्याध्वर्योष हि चेष्टानां कर्ता भवतीति शुल्बसूत्ररत् । प्रक्रमो द्विपदस्निपदो वा शुल्बसूत्रात् । पद्यते गम्यत इति व्युत्पत्त्यैकपदोऽपि । पदस्थानेकविधत्वमुक्त - क. "पिशाला। UT