सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यावादविरचितं श्रौतसूत्र- [मिष्टमी- थम् । अथवा विरामेषु प्रणवरहित एवं प्रतिगर ओधामोद इति । अन्यत्र तु शास्त्रा- तरसिद्ध इस्यर्थतः । नन्वयमपि शास्त्रान्तरसिद्धः । किमिदं वचनं लोपाचौ स्वमत्रो. कमा नर इत्यादिकं सौमिकप्रायश्चित्तमेनप्रतिगरविषय एक, अन्यत्राऽऽपस्तम्बोक्त- मित्येतदर्पम् ।

सर्वशस्त्राणामेष कल्पः।

सर्वग्रहणं होतृशस्त्रविषयका एवं प्रनिगग इनि शङ्काळगावृत्त । उक्या इतिहास प्रतिगी सर्वत्र प्रातःसरने जाति । पष्टम् ।

शस्त्रं प्रतिगीर्य ग्रहमादत्ते चममाꣳश्चमसाध्वर्यव उक्थशा यज सोमस्येति संप्रेष्यति ।

शस्त्रप्रतिगरग्रहातानयोरेक काले सर्वयाभवन देव शस्त्रपतिगरणोत्तरत्वे ग्रहा- दानस्य सिद्ध इदं वचनमेतच्छनाङ्गभूतामिहिकाराभाव आश्वलायनसूप्रसिद्ध एवं प्रकृत्यविनियुकत्वेऽप्यस्माकमिष्ट इति ज्ञापयितुम् । महोतं अहम् । अन्यत्स्पष्टम् ।

वषट्कारानुवषट्कारौ नाराशꣳसाननुप्रकम्पयन्ति ।

चमसाध्वर्यवो वषट्कारमनुवषट्कारं चानु नाराशंतमंजकांश्चममाप्रकम्पयन्ति ।

व्याख्यातो ग्रहनाराशꣳसानां भक्षः।

ग्रहश्च नाराशरमा महनाराशपातेषां ग्रहनाराशरसानां भक्षो व्याख्यातो यथाचमसं चमसिनो भक्षयन्ति तेषां व्याख्यातो भक्षामन्त्रः सर्वेषां प्रमथों होता सकृ. अक्षयतीत्यादिना तृतीयर होत्रका अन्तत इत्यन्तेन सूत्रेणोक्त इत्यर्थः ।

आप्यायनसादने च नाराशꣳसानाम् ।। २२ ॥

व्याख्याते इति शेषः । असमिक्षयित्वापास्त्र समेत त इत्यापाययन्ती- त्यादिना पश्वादसमुदगायतान्साइयतीत्यन्तनसूत्रेणोक्त इत्यर्थः ।

ओमासश्चर्षणीधृत इति शुक्रपात्रेण वैश्वदेवं कलशात्स्तुतशस्त्रवन्तं गृह्णाति ।

सूदच्छक पात्र सादयतीति विधानादेव मक्षणप्राप्तिशङ्काया वारितस्वादमक्षिते- नातवचनामावः । स्तृतशस्त्रवन्तमितिवचनं ग्रहग्रहण काले ज्ञानावश्यकत्वार्थम् । एत- ज्ज्ञानाभाव अनुपप्रायश्चित्तं भुवः स्वाहेति दक्षिणायौ ।

तꣳ सादयित्वा स्तोत्रमुपाकरोति तद्व्याख्यातम् ।

तत्स्तोत्रोपोकरणं उगारूयातमुपाव ध्वमितीतराणि स्तोत्राणीत्यनेन मुणोक्त- मित्ययः।