पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ८८६ सत्यापाढविरचितं श्रौतसूत्रं- [ (मष्टमप्रश्ने- सूत्रकारः पुरस्तादैन्द्रवायवमित्यादिना । प्राणेष्विति बहुवचनान्नासिकायस्य मुखस्य च ग्रहणम् । नासिकाद्वयनिरोधे स्पष्टवागुच्चारमं नैव नायत इति प्रसिद्धम् । अत- स्तयोरपि वागुच्चारणानु कलत्वाग्रहणम् । न च तस्मात्पुरस्तादाचा वदतीति श्रुतेः प्राणशब्देन मुखस्यैव ग्रहणं बहुवचनं नु पूना लेनाप्युपपद्या एवेति वाच्यम् । अगतिकगतिका पूनार्थनां विना निर्वाह तत्कल्पनाया अनुचितत्वात् । णमुल्नर्देशा- देकैकस्य ग्रहणम् । तच्चोर्ध्वमुपहवादित्युक्तमाश्वलायनेन । यथाऽध्वर्य उपयस्वे. त्युक्त्वाऽवघ्राय नासिकाम्यामिति । सर्वतःपरिहारं स शिरः परिहत्य परिहत्येति । इदमपि णमुलन्तम् । तेनात्रापि वारद्वयं परिहरणक्रिया भवति ।

सर्वान्भक्षयित्वा नानुसृजन्त्याऽवनयनात् ।

सर्वानित्यनन्तरं स्वस्वकाल इति शेषः । नानुसून यात्रनयनादित्यत्र पूर्वोऽवधि: भक्षणं सर्वेषु । तथा चाऽऽपस्तम्बः - अनुसून ती पात्रं द्विन्दवायवं भक्षयतो मक्षयन्ति भक्षयति वा मकृत्सकृतितराविति ।

सर्वेषाꣳ संपातान्होतृचमसेऽवनीय पुरोडाशशकलमैन्द्रवायवस्य पात्रेऽवदधाति पयस्यां मैत्रावरुणस्य धाना आश्विनस्य तानि दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयत्यातृतीयसवनात्परिशेरते ।

अवधान निक्षेपगम् । पयस्याऽऽमिक्षा मंत्रावरुणायावतस्येत्यमयत्र पात्रेऽन. दधातीत्यनुवर्तते । वर्तनी शकट चकमार्गः । प्रायमेाऽऽभाइनमत्र । चक्रमर्ग- सादनानुगुणत्वात् । आतृतीयसानादि यत्राऽऽभिविधौ । अत्र तृतीयमवनशमन कया च दशमिश्च स्व भूत इत्येतस्यार शस्यमानायां प्रातयुनो पिमुव्येयामिति प्रति. प्रस्थाता द्विदेवत्यपात्राणि विमच्यापरणा दूरोपनि य मानलीये प्रक्षाश्य पूर्वया द्वारा प्रपायाऽऽयतनेषु मादयतातिनश्यामागप्रतित्यनवृतीयपवनपदार्थोऽत्र । परि । शेरत इति बहुवचनं हविविशिष्टपात्रत्रित्वात् । पात्रेवप्रसालिनेवेव हरिस्थितयनि- धान प्रक्षालनावचनात् । तान्येवमरिक्तान्येव परिशेरते सादितानि भवेयुः । यज्ञस्य संतत्या इति बाझणम् ।

निरवदाय होत्र इडामादधाति ।

निरवदानं ग्रहणम् । आधाति प्रयच्छतीत्यर्थः ।

उपहूयमानामुपोद्यच्छन्ते चमसाꣳश्चमसाध्वर्यवः।

उपहूयमानामिडाम् । उप समीप इडायाः समीप उर्ध्व यच्छन्ते नियमयन्ति चमसांस्तं तं चम स स चमताध्वर्युः । य स्व. पूर्ववनिर्भ,