पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १५०पटल] 'गोपीनाथमहकृतज्योरखाव्याख्यासमेतम् । द्वितीय आपस्तम्बोक्ततूष्णीत्वनिवृत्तिः फलम् । व्याधारणशब्दचोदितत्वान्न पबिहो। मधर्मः । अत्र राना परिप्लवया द्रोणकलशाधवनीयपूतभृदन्यतरस्थो ग्राह्यो विशेषवत्र - नामावात् । यदि द्रोणकलशस्थस्यैव ग्रहणमिष्टमभविष्यत्तदाऽध्वरो यज्ञोऽयमस्तु देवा इति वक्ष्यमाणाधारार्थद्रोणकलशापादानकारिलवाकरणकसोममहणवद्रोणकलशाच परिप्तवया राजानमित्यत्राप्यवक्ष्यत् । अतोऽत्रानियम एरोति । आपस्तम्बस्तु अंत्र द्रोणकलशादेव व्याघारणार्थ सोमस्य ग्रहणमाह ।

सोमेनाऽऽहवनीयमाग्नीध्रीयꣳ होत्रीयं मार्जालीयं चाऽऽज्येनेतरान् ।

सोमेन व्यापार्याणामयं विवेको न तु व्यापारणकमनियमः । यथान्युतं धिष्णिया- व्यापारयतीत्यनेनैव कमस्य सिद्धत्वात् । तस्मानित्रपनक्रमेगाऽऽहवनीयांनीधीयहोत्री. यानन्तरं प्रशास्त्रीयादिमानोलीयान्ताव्याघारयति । उतरवेदिरावनीयायतनं तस्याः प्रथमं न्युप्तत्वात्प्रथममाहवनीयव्याधारणमेव । आज्येन प्रचरणीगताम्येन । प्रवरण्यैवेत- रान्प्रशास्त्रीयादीनच्छावाकीयानाधिष्णियानित्यर्थः ।

अतिहाय वषट्करोति ।

‘मान लीयधिष्ण्यमतिहाय ततः किंचिदुपमृत्य वषट्करोति वषडित्येके समामनन्ति वौषडित्येके वापडित्य के वाडित्येक इति याजुषहौत्रे वक्ष्यमाणानां चतुर्विधाना वषट्काराणां मध्येऽन्यतरेण वषट्कारेण वषट्करोतीत्यर्थः । अथवा तं पिण्यमति- हाय वषट्करोतीत्यर्थः ।

व्याख्यातः सोमस्य भक्षः ।

पूर्वेण द्वारेण सदः प्रविश्याग्रेण होतारं पुरस्तात्प्रत्यासीनो नृचक्षत . त्वेत्यवेक्ष्य मन्द्राभिभूरिति भक्षयत्यिनेनोक्तमित्यर्थः । अत्रापि भवत्येवोपलानं प्रतिभक्षितुरभा- वेऽपि । नानुपहूनेन सोमः पातव्य इति निषेधात् । हिन्न म इत्यात्माभिमर्शनं मार्गलीये पात्रं प्रक्षाल्याऽऽयतने सादयति । व्यापारणशब्देन विहिनत्वात्तस्य होमत्वाभावात्तन्निमित्तकस्य भक्षस्थााप्तिः स्यात्तां वारयितुमिदं सूत्रम् ।

संततमनुपृष्ठ्यं बर्हिः स्तीर्त्वाऽऽग्नीध्रः पुरोडाशानलं करोति ।

मध्यमणिन्यायेनाऽऽनीधशब्दस्योभयोरन्वयः । अथवाऽऽग्नीशमस्य संततमिन्ये । तस्मात्प्रागन्वयः । अत्राऽऽग्नीधग्रहणं पृष्टमास्तरणपुरोडाशालंकरणयोः प्रकृतावश्वर्यः कर्तृकताया एव दृष्यत्वेन तदनुरोधेनात्रापि स्यात्प्रेषस्याऽऽस्मार्थत्वमादायोपपत्तेरिति. शङ्कां निरसितुम् । संततवचनं विच्छेदनिवृत्त्यर्थम् । अनुपृष्ठचं पृष्ठयायामेवेत्यर्थः । १ ख. यः । अस्मिन्पक्ष होमानामने केषां मध्ये वषट्कारयवधानात्पत्येकं होमस्य निमि- सत्यम् । तेन प्रतिहोमशे में प्रतिमहणं च भक्ष इति सूत्रादिति द्रष्टव्यम् । या ।