पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०पटछः ] गोपीनाथमकृतज्योत्साव्याख्यासमेतम् । ३५ वाचस्पति विश्वकर्माणमूतय इति विश्वजिति वैश्वकर्माणं महीम् षु मातरमित्यपरेधुरा- दित्यमित्येतत्सूत्रेण विहिते प्रथमे विषुवति गृह्यमाणे सौर्येऽतिप्रा विश्वनिति गृहमाणे वैश्वकर्मणेऽतिम्रा उतरे. विषुपति आदिन्ये ऽतिमाये चोपयामाठामावादुपयामेनन प्रणम् । उग्याम उमपामगृहीतोऽतीत्यंशः । उज्यामशोन पात्ररूपा पृथिव्युच्यते। तथा च श्रुतिः -उसयामगृहीतोऽसीत्याहेयं का उपयामस्तस्मादिमां प्रना अनुपना- पन्त इति । उपयामेन पृथिव्यैव गृहीतोऽसि हे सोमेति मन्त्रार्थः ।

सर्वग्रहाणां परिमार्जनं यथायोनिसादनं च ।

ग्रहाणामिति बहुवचनैनैव सिद्धे सर्वग्रहणं परिभाषार्थम् । तेन धारामहव्यतिरि- कोक्थ्यादिग्रहेष्वपि परिमार्जनं सिद्धं भाति । मित्र परिभाषाकरणात्पूर्वेषु ग्रहेषु न परिमार्जनम् । ग्रहं संमार्टीत्यबैकत्वश्रेषणाकस्यैव ग्रहस्य संमार्ग- इति तु न भवति । प्रहमात्रोद्देश्यत्वात्सर्वग्रहेषु संमार्गः । एकत्तस्यापि पिधाने तु ग्रहोद्देशेन समां कस्यो. मपनिधाने वाक्यमेदापत्तेः । तस्मादेकत्वानुवाद एत । तथा च तृतीयाध्याये प्रथमे पादे जैमिनिः-एकत्वयुक्तोकस्य श्रुतिसंयोगादिति । न्यायप्रदर्शनार्थं च सर्वग्रहणम् । सूत्रार्थस्तु प्रहं संपाष्टोत्यौ कत्वश्रय गादेकस्यैव महस्य संमार्गों न सर्वेषां श्रुतावेकरव- स्यैव संबन्धादिति । परिमाननं यदव्याहत सेन । पूर्वत्र तस्यैवोक्तत्वात् । ग्रहग्रहणं चमतव्यावृत्यर्थम् । एकत्वाविवक्षावस्तरूपावित्रता नैव भवति किंतु विवक्षेत्र पस्य । उद्देश विना विध्ययोगेन तत्स्वरूपस्याविवक्षायां कारणाभावात् । तथा चमसेषु न समार्ग इति । तथा च तृतीयाध्याये प्रथमे पादे नैमिनिः-संस्काराद्वा गुणानामव्यवस्था स्यात्, व्यवस्था वाऽर्थस्य श्रुतिसंयोगातस्य शब्दप्रमाणत्वादिति सूत्राम्याम् । संस्कारात्समार्गरूपसंस्कारागुणानां ग्रहत्वचमसत्त्वादिगुणानामव्यवस्व स्यान्न तु ग्रहत्त्वच पसत्तस्वरूपव्यवस्थाऽत्र । तेन चमसानामपि संमार्ग इति प्रथमस् . वार्थः । उत्तरसूत्रे खाशब्दः पूर्वपक्षव्यावर्तकः । व्यवस्थैवात्रार्थस्य. ग्रह चमतत्त्वधर्मद्व. पावच्छिन्नाद्वयस्य ग्रह चमसात्मकस्य श्रुतिसंयोगाग्रह समाष्टीत्येव श्रुतिसंबन्धो न तु चमसं संमाष्टर्टीति श्रुतिसंबन्धस्तस्मादग्रहश्रुतिसंबन्धात्तस्य ग्रहश्रुतिसंबन्धस्य शब्द प्रमाणत्वाच्छन्दैकगम्यत्वादिति द्वितीयसूत्रार्थः । योनिशब्देन कारणीभूतमत्रायतन- पोर्महणम् । योनिश्च योनिश्च योनी योनी अनतिक्रम्प यथायोनि । तथा च यथा- करणमन्त्रं यथायतनं चेत्यर्थः । योनिशब्दस्य कारणवाचित्वं प्रसिद्धम् । स्थानवा- चित्वं तु योनिष्ट इन्द्र निषदे अकारीति श्रुते] इन्द तो पवेशनाय स्थान मया कृत. मित्यर्थात् । ग्रहणकाले पूर्व बुध्नस्योदके प्रधान बौधायनेनोक्तं तदपि दृष्टप्रयोननसं- भावनायां कर्तव्यं सर्वत्र । अत्र परिभाषाकरणादन्तर्यामान्तेषु ग्रहेषु न परिमार्जनम् । चकार ऋगुपयामयोरनुदवणसमुच्चयार्थः ।। वह. ।