पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सवाषाढविरचितं श्रीतसूत्र- [(म०प्र-

अश्नुते शृतास इद्वहन्तस्तत्समाशतेति तस्मिन्नुदी चीनदशं पवित्रमुद्गातारो वितत्य धारयन्ति ।

तस्मिन्कलश उदीचीनशमुदग्दशं पवित्र वितत्य विस्तार्य कोणान्धारयन्ति पयाड पस्ताग्रह। गृझेरन्नित्यर्थः । उदातृविधिप्रदर्शनमनेकसामशाखामेदेन पाठान्तरसत्वे पक्षे तृचविनियोगससे पवित्रस्य प्राग्दशने चापि अयमेव पाठोऽमिप्रेत एकैवर्गभिप्रे- तोदग्दशत्वमेवाभिमेत पवित्रस्येत्येतदर्थम् ।

एतयैवाध्वर्युरभिमन्त्रयते ।

एतयैव पवित्र त इत्येतवत्यर्थः । पयोगातृभिर्वितत्य धारणं कृतं तयैवेति निष्क- शोऽर्थः । अनेन सामशाखान्तर्गतैवात्र विनियुज्यते नाऽऽरण्यकान्तर्गतेति बोध्यते सपा च एवं कर्मस्विति प्रवायसूत्रबोधित शान्तिकरणं न भवति । वितत्यमानमिति शेषः । पवित्रमिति लिङ्गात् ।

तस्य यजमानो नाभिं करोति ।

तस्य देशापवित्रस्य । तां वितननकाले दशापवित्रस्य नामि करोतीस्येतस्याध्वर्युकर्तृ- कताऽत एवोक्ता न देतस्यानर्धक्यप्रसङ्गात् । तथा चापर्युर्य नमानो वा नानि करी- तीति विकल्पः सिद्धो भवति । अथ वाऽन्ततितो णिच्कार्यः । तथा चाध्वर्युप्रेरणं पनमानकर्तृक सिद्धं भवति । नाभिशब्दः पूर्वमेव व्याख्यातः ।

होतृचमसेन चाऽस्मिन्संततां धाराꣳ स्रावयति ।

लावयतीत्यनन्तरं चकारोऽन्वेति । तथा पायमों भवति-यजमानों नाम करोति स एव धारां स्रावयति चेति । चकारस्य मध्ये पाठेन श्रुतिरेवेयमनूदितत्यनुमीयते। आधारणार्थो वा पकारः । यजमान इत्यनुवर्तत एवास्मिन्पक्षेऽपि । स्पष्टः सूत्रार्थः ।

आधवनीयादुन्नेतोदञ्चनेन होतृचमस आनयति ।

उमेतृप्रहणं परिकर्मिचमताध्वव्यावृत्त्यर्थ नत्वध्वर्युव्यावृत्त्य तस्य कार्यान्त. 'रख्या तत्वेनासंभवादेव व्यावृत्तेः । उदञ्चनं नाम सोमग्रहणार्थश्चमस एव । तथा चोद. धनं घमसमिति बयाः । आपस्तम्मोऽत्र विशेषमाह-संतता धारा स्त्रावयितव्या कामो हास्य सम को भवतीति विज्ञायते यं द्विष्यात्तस्य विच्छिन्द्यादिति । अस्य यजमानस्य कामाः समृध्येरनिति फलार्थवादः ।

स्रवत्या धाराया ग्रहान्गृह्णाति ।

प्रवन्त्या इति युक्तम् । क. प्रता प्रापद।