पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [स्मष्टमप्र- ध्यवाहितोत्तरममुं नहि तस्य नानन्तरमेव त्या होण्यामीत्यमिमश्रणमन्त्रापः । प्रह- पिण इति मन्त्रेऽसावित्यस्य स्थाने शर्मान्तं प्रथमान्तं नाम माघम् । यथा प्रहर्षिणो मदिरस्प मदे मृषाऽमुकशर्माऽस्त्विति । स्वाहा त्वा सुमव इत्यस्य स्थानेऽ. पमभिचारायों होममन्त्रः । होमानन्तरं लेपनिमार्जनादि संपातायनयनान्तं कृत्वैष ते योनिः प्राणायं स्वेत्यासादनमत्रमपोशामुष्य स्वा प्राणे सादयामीति मन्त्रमुक्त्वा तत्पात्र सादयित्वा तस्मिनंशुमपिदयातीति । भाऽऽपस्तम्बेन विशेष उक्त:-ततो जुहुया- महर्षिणो मदिरस्य मदे मृषाऽसावस्त्विति निमस्तिष्ठन्दुत्वाऽमुष्य त्या प्राणे सादपा. मीति सादयेदिति ।

आ होतोरप्राणन्नासीत ।

आ होतोः सादनप्रभृति होमपर्यन्तमप्राणश्वास बहिरनिर्गमयन्नातीतोपविशषि- त्यर्थः । मावलक्षणे स्कृन्वदिचरिहुतमिजनिभ्यस्तोसुन्नितिसूत्रेण तोसुन्प्रत्ययः । इदं च होमपर्यन्तमुपवेशनं संनिहितद्वेष्यविषयम् । दूरस्थस्याने विशेषान्तरस्यामिधास्य- मानत्वात् ।

यदि दूरे स्यादा तमितोस्तिष्ठेत् ।

आ तमितोर्यावलम् । अप्राणनिति अनुवर्तते । दूरे द्वेष्यस्य सत्त्वे होमपर्यन्तमे. वाप्राणन्निति न किं तु ततोऽप्यधिकम् । तस्यावधिस्तु पावलमप्राणत्यमिक पापक होमदेश एवं तिष्ठत्ताऽपि।

द्वेष्यस्य नाम गृह्णाति ।

अस्मिन्नाभिचारिके कर्मणि अमुण्यामुम सावित्येतेषां स्थाने क्रमेण षष्ठीद्वितीयामप- भाभिर्विभक्तिभिप्यस्य नाम गृह्णातीत्यर्थः ।

देवाꣳशो यस्मै त्वेडे तत्सत्यमपरिप्लुता भङ्ग्येन हतोऽसा फडिति योऽस्याꣳशुराश्लिष्ट उरसि वस्त्रे बाहौ वा तं जुहोति ।

हे देव हेऽशो यस्मै यदर्थ स्वामहमीडे प्रार्थयामि तत्सत्यमपरिप्लुताऽपरिप्लुतमप्र: तिहतमस्तु मनायेन मनाय शत्रो शाय हितं कर्म भरवं तेन मायेनानेन वक्ष्यमा- गेन कर्मणा हतोऽमुकशर्माऽस्तु इति मन्त्रार्थः । फडिति फटकारः खाहाकारमत्या. मापः । योऽस्योपांशुग्रहणस्याभिषवदशायाममिहतोऽशुरुत्युत्यामिषुण्वता, उरसि वने बाहो वाऽऽश्लिष्टो मोतं हुते प्रहे सादिते च पात्रेडन मन्त्रेण फरित्यन्तेन जहो. नीत्यर्थः । यदि न श्लिष्टो भवेत्तदा नैप होम इत्यर्षसिदम् । तस्मिन्नंशुमवदधाति स परिशेत भातृतीयसवनादित्यन्त आभिचारप्रयुक्तविधिविशिष्टकमणि नित्त एवायम- 4 म. रत।