सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०६ सत्याषाढविरचितं श्रौतसूत्रं- [(अष्टमप्रभ- त्यनेनानूहितस्यैव भक्षकरणत्वप्रतिपादनाच्च । नचानेन्द्रेषु सोमेष्विन्द्रेण पीतत्वामावा. द्विरुद्धमेतदिति वाच्यम् । इन्द्रेण पीतः सोमो यस्मिन्सवन इति बहुव्रीहिसमासाश्र. यणेन सवनविशेषणत्वस्यैवाङ्गीकारेण विरोधाभावात् । तथा च तृतीयाध्याये द्वितीय- पादे नैमिनिः सर्वेषां त्वैकमन्यं त्वैतिशायनस्य भक्तिपावनत्वात्सवनाधिकारो हीति । सर्वेषां भक्षाणामैकमन्व्यमेको मन्त्रो येषां त इत्ये कमन्त्रास्तेषां भाव ऐकमन्व्यमनेकदेव. तानां भक्षाणामपि ऐकमत्रयमेकदेवतामन्त्रवत्त्वमेव सर्वेषां मन्त्राणां भक्तिपूर्वकपानत्वं सोमस्येन्द्रकर्तृकमेव तत्त्वात्सवनाधिकारो हि यस्मात्सवनत्रयमप्यधिकृत्येन्द्रपीतस्येत्येव पाठो यस्मादतो भक्तिपूर्वकपातव्यत्वादैकमन्त्रयमेव सर्वेषां मन्त्राणामैतिशायनमुनिमत इति सूत्रार्थः । सूत्र ऐतिशायनग्रहणं पूनार्थम् । एतेन जैमिन्युक्तं लिङ्गविशेषनिर्देशा- रखसमानविधानेष्वनैन्द्राणाममनत्वमिति सूत्रेण पाक्षिकममन्त्रकभक्षणं पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वादिति सूत्रेणोहनं च निरस्यते । ऊहनिरासेन पात्नीवते तु पूर्ववत् , त्वष्टारं तूपलक्षयेत्पानात्, त्रिंशश्च परार्थत्वात्, वषट्कारश्च कर्तृ(पूर्व)वत् , छन्दःप्रतिषेधात्तु(धस्तु) सर्वगामित्वात् , ऐन्द्राग्ने तु लिङ्गमावात्स्यादितिचतुर्थाध्याय- द्वितीयपादगतसूत्रषट्कविषयास्तु अर्थादेव निरस्ता भवन्ति । अतोऽनन्द्रानपी- न्द्रपीतस्येत्येव भक्षयतीति सिद्धं भवति । नरस्य होतुराशंतो यासां वेति नरेण कृतो नरकृतो नरकृत आशंसो यांसां ता इति वा नराशंसा देवता एता- भिर्देवताभिः पीतः सोमो नराशंसपीतः । तत्रेन्द्राशी विश्वे देवा इति प्रात:- सवनसंबन्धिनाराशंसदेवते, इन्द्रो मरुत्वान्महेन्द्र इति माध्यंदिनसवनसंबन्धिनाराशं- सदेवते, विश्वे देवास्तृतीयप्तवनसंबन्धिनाराशंसदेवता, एला नाराशंससंज्ञका देवताः । एतामिः पीतः सोमो नराशंसपीत एव भवति । एतादृशरीत्यैव नराशसपीतस्य सोमदेवत इति भक्षमन्त्रोपपत्तिर्नान्यथेति । प्रकम्पनेनापि यागसिद्धेस्तत्पीतोऽपि भवति । पितृपीतस्येत्यत्र पितृभिः पीतः पितृपीतस्तस्येत्येव व्युत्पत्तिर्न तु पितृभिः पीतः सोमो यस्मिन्नित्येवमिन्द्रपतिशब्दवद्वश्रुत्पत्तिः । बचश्रुतौ छन्दोगश्रुतौ च तेषु पितृभिर्भ क्षितस्येति पठित्वा पितृलिङ्गत्वोपपादनात् । ते बढचश्रुतावुक्ताः-ऊमा वै पितरः प्रातःसवन ऊर्जा माध्यंदिने काव्यास्तृतीयप्तवने तदेतत्पितॄनेवामृतान्सवनभानः करो. तीति । सवनमानः सवने सोमभागिनः करोतीत्यर्थः । छन्दोगश्रुतावपि त्रयो ह नु वै पितरोऽवमा और्वाः काव्या इत्यादिनोक्ताः । बाढच्यरीत्योमा ऊर्जा इत्याद्ययोः सव. नयोः पितरः, छन्दोगरीत्याऽवमा और्वा इति । अत्र विकल्पः । तृतीयसवन उभयम- तेऽपि काव्या एव पितरः । तेनेदमुक्तं भवति पितरश्च नाराशंसदेवता इति । नाराशंस. संख्या बाढच्ये द्विनाराशंप्तं प्रातःसवनं द्विनाराशंसं माध्यंदिनं सवनं सकृन्नाराशंसं

  • जैमिनिसूत्रे पानादिति नोपलभ्यते । अत्र प्रमादपतितमिति भाति ।